________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । मालतौ तुलसौ पपि॥ रेवती चाखिनीभेष रोहिणी शुभदा भवेत् ॥ अत्यचिन्तामणौ। “नेत्रे यस्याः केकरे पिङ्गले वा स्याटुःशौला श्यावलोलेक्षणा च । कूपो यस्था गण्डयोः सम्मित योनिः सन्दिग्धां बन्धकी तां वदन्ति" , नन्दिकेश्वरपुराणे । “श्यामा सुकेशौ तनुलोमराजो सुः सुशीला सुगतिः सुदन्ता। वेदो विमध्या यदि पङ्गजाक्षी कुलेन होनापि विवाहनोया। पृष्टा कुदन्ता यदि पिङ्गलाक्षी लोम्बा समा. कीर्णसमाङ्गयष्टिः॥ मध्ये पुष्टा यदि राजकन्या कुलेऽपि योग्या न विवाहनीया ॥ हारीतः। "तस्मात् कुलनक्षत्रविज्ञानोपपत्रां वरयेत्। नक्षत्रोपपन्ना नाडौनक्षत्रहीनाम् ॥
नाडौनक्षत्रमाह स्वरोदये। "अखिन्यादि लिखेचक्र सर्पाकारं विनाडिकम्। तत्र वेधवशात् जयं विवाहादिशुभाशुभम् ॥ त्रिनाडौवेधनक्षत्रमखि न्यार्दा युगोत्तराः । इस्तेन्द्र मूलवारुण्यः पूर्वभाद्रपदास्तथा ॥ याम्यः सौम्यो गुरुयोनिश्चिवामित्रजनाह्वयम्। धनिष्ठा चोत्तरा भद्रा मध्यनाड़ी व्यवस्थिता ॥. कृत्तिका रोहिणी सों मघा स्वाती विशाखके। उत्तरा श्रवणा पोष्णं पृष्ठनाड़ी व्यवस्थिता ॥ अश्वद्यादिनाड़ोवेधर्ते षष्ठं द्वितीय क्रमात्। याम्यादितुण्ड तुर्यञ्च कत्तिकादिहिषटककम् ॥ एवं निरौक्षयेद्देधं कन्यामन्चे सुरे गुरौ। पण्य श्रीस्वामिमित्रेषु देशे ग्राम पुरे रहे ॥ एक. नाडीस्थधिष्णानि यदि स्युर्वरकन्ययोः । तदा वेधं विजानौयात् गुर्वादिषु तथैव च ॥ प्रकटं यस्य जन्मीं तस्य जन्मदंतो व्यधः। प्रनष्टं जम्मभं यस्य तस्य नामर्शतो वदेत् ॥ इयोजन्मभयोर्वेधो यो ममयोस्तथा। नामजन्मयोर्वेधी न कर्त्तव्यं कदाचन ॥ एकनाडौस्थिता चेत् स्यात् भर्नाशाय चाङ्गना। तस्मानाडीव्यधो वौच्यो विवाहे शभमिच्छता।
For Private And Personal Use Only