________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५७८
राशिसम्विगतास्तथा । एचर्चादेः फलं दद्युर्वक्रे च विपरोताम् ॥ लम्बेशो यदि बक्रौ स्वात् पुंसः कार्येषु वक्रता । लग्नेशेऽस्तंगते मर्त्यो दुःखादिव्याधिसंयुतः ॥ सत्फलः सौम्यfatfare शुभप्रदपातशुभेचितव । तौ निष्फलौ हावपि खेचरेन्द्रौ य: शत्रणा खेन निरौचितञ्च ॥ सुमोचगेइस्तऽपि वा रिपोर्ट हे स्थिते ग्रहे । हथाफलं प्रकीर्त्तितं समस्तमेव सूरिभिः” ॥ वराहस्तु "सूर्याच्छन्द्रद्युतिषु च दलं प्रोन्झा शुक्रार्कपुत्रो" । दलं पई फलस्येति शेषः । "जन्मराशेः शुभः सूर्य्यस्त्रिषष्ठदशला भगः । दिपञ्चनवमोऽपोष्टस्त्रयोदशदिनात् परः ॥ रविशुषो गृहकरणं रविगुरुश व्रतोद्दाही । चौरं तारकशका शेष' चन्द्राश्रितं कर्म ॥ सदा सर्वेषु कार्येषु चित्तशुचिर्विशेषतः । सितेन्दुवुधजौवानां वारा: सर्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकस केष्वपि । कुर्य्यान्मङ्गलपौष्टिकामि नृपतेर्याचाभिषेको तथा सेवा भेषजवत्रिकीकरणं चारोग्यकर्माणि च । विद्याज्ञानवस्त्रतानि हवनं शिल्पं रकं साहसं शिवालङ्करणे दिने दिनपतेर्लग्ने स्थिते वा रवौ । रक्तस्वावविषास्त्रकर्महुतभुक् कार्य्यं विवादं रणं कुर्य्याइन्छ विधिं सुदुष्टदमनं सेतुप्रभेदं तथा । वृचच्छेदनभेदनानि सृगयां चौर्यं तथा साहसं सेनान्यं कृषिकर्मधातुकरणं भौमस्य लग्नेऽह्नि वा । स्थाप्यं समाप्यं क्रतुदामकार्यं ग्टहे प्रवेशो नगरे पुरे वा । भौमोककाव्यं गजवाजिबन्धो दिने प्रसिध्यन्ति शनैश्वरस्य" ॥
वारफलम् । “कृतमुनियमशरमङ्गलरामर्त्तुषु भास्करादियामाह । प्रभवति हि वारवेला न शुभाशुभ कार्य करणाय " ॥ वारवेला । “कालस्य वेलारवितः शराचिकालानलागाम्बुधयो गजेन्दु । दिने निशायामृतुवेदनेवनगेषु रामाविधदन्तिनौ
For Private And Personal Use Only