________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६२
ज्योतिस्तत्त्वम् ।
चतुःपञ्चर्त्तवो ५ । ४ । ३ । २ । १ । ० । १ । २ । ३ । ४ । ५। ६ । माघातकायापादा दिनाईके । अयनांशजमासान्ते विपादगणनक्रमात् । दिने दिने भागद्दारो मध्यच्छायापदे मतः ॥ अङ्घ्रः षट्य ंशकोव्यङ्घ्रिरङ्गलेर्व्यङ्ग लिस्तथा । सद्यूनं द्दिशतं होनं मध्यपादेव षड्गुणैः । कायापादैश्च मध्योने षड्युतेर्द्विगुणेहरेत् । ग्राह्यमादिपदाईन्तु लब्धा दण्डा गर्तष्यकाः । प्राक्पश्चिमदिनाद्वात्तु शेषात् षष्टिगुणात् पलम् ॥ दिवादण्डादिज्ञानम् । “मृगसंक्रान्तिकः पूर्वं पखात्तारादिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु । षट्षष्टिवत्सरानेकदिनं स्थादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् व्युत्क्रमेष च तद्दत् स्यादुदग्यानं रवे ध्रुवम् । कर्किसंक्रमणे तद्वदभितो दक्षिणायनम् । अयनांशक्रमेणैव विषुवारम्भणं तथा । रविसंक्रान्तितो मेषतुलयोरभितः पुनः । विषुवं मौनकन्या त्वेकाचन्द्रशकाब्दके । दिनमानाय मोनाई।म्म पाई पालिक शतम् । ततो वृषाई पर्य्यन्तमशीतिः पलभाजिनौ । मिथुनाई चतुस्त्रिंशत्पलानां वर्धते क्रमात् । कर्कटाईन्तु षट्विंशत् सिंहाईन्तु प्रशतकम् । कन्याईञ्च द्दिनवतिः क्रमात् तुव्यति वासरे । कन्यार्द्धाद्रजनौमान बोध्य पूर्वक्रमेण हि । दिने दिने भागद्वारामानं बोध्यं दिवानिशोः । एकमान दण्डषष्ट्या त्यक्वान्यमाननिर्णयः । षट्षष्टिवत्सरानेवं ततः स्यात् षोडशांशके । पुनस्तद्दत्सरांस्तद्दत् एवं सप्तदशादिके” ॥ दिनविमानम् ।
पलदण्डयोः प्रमाणन्तु । “दशगुर्वक्षरोच्चार: काल: प्राण: षड़ात्मकैः तैः पलं स्यात्ततः षष्ट्यादण्ड इत्यभिधीयते” । तेन च “माकान्ते पक्षस्यान्ते॒ पय्र्याकाशे देशे स्वाप्सोः कान्तं वक्त वृत्तं पूर्ण चन्द्रं मत्वा रात्रौ चेत् । क्षुत्कामः प्रारंश्चेतश्चेतो
For Private And Personal Use Only