________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाङ्गिकतत्त्वम् । माता न पिता न बन्धु वासिनि तथानमस्ति। तत्तप्तयेऽख भुवि दत्तमेतत् प्रयान्तु तृप्ति मुदिता भवन्तु। भूतानि सर्वाणि तथावमेतदहच विष्णन यतोऽन्यदस्ति। तस्मादई भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम्। चतुर्दशी भूतगणो य एष यत्र स्थिता येऽखिलभूतसङ्गाः। दृत्यर्थमनं हि मया विसृष्टं तेषामिदन्ते मुदिता भवन्तु। “इत्युच्चार्य नरो दद्यादव बहासमन्वितः। खचाण्डालविहङ्गानां भुवि दद्यात्ततो नरः। ये चान्ये पतिताः केचिदपानाः पापरोगिणः ॥ हन्दात् पर: सहाशब्देन सह समासः एवमाद्यशब्देन गणत्वञ्चामौषां सजातीयानां बहुवचनाहिजातोयानां सङ्कायशब्दाभ्यामवगम्यते। विसृष्टं दत्तम् आदिकर्मणि क प्रत्ययात्। अत: प्रयच्छामि इत्यु पयुज्यते। वस्तुतस्तु साध्याभिधायित्वेनाख्यातिकपदस्थ प्राधान्यातहिशेषणीभूतस्य वद. न्तस्य गौणत्वात् कृत्प्रत्ययोक्तकालस्याविवक्षया न तनातौताथैता एतदर्थमेव धातुसम्बन्धेन प्रत्यया इति सूत्रम्। इतिना पञ्चानुकर्षादवमित्येकवचननिर्देशात् भवन्विलन्तेनैक एव वलिः। विहङ्गपदं वायसपरम् अपात्रपदं पायरोगिपरम्। “शनाञ्च पतितानाच स्वपचा पापरोगिणाम्। वायसानां कमौणाञ्च शनकैनिक्षिपद भुवि" ॥ इति मनुवचनैकवाक्यत्वात् वायसवलिदानमन्वे तु कामधेनुपिटदयिता इलायुधबचारधर्माकोषहरिहरपञ्चतिरनाकराचार्यदर्शाचारप्रदीपानिकोबार नव्यवईमानतसौम्या इति लिखनात् याम्या इति पाठः काल्पनिकः काकानां यमप्रभुत्वदर्शनात् मन्चे तथा कल्पनायां मानाभावात्। एवञ्च मनत पाठक्रममुखवा “ऐन्द्रवरुणवायव्याः सौम्या वै नै तस्तथा। वायसाः प्रतिग्रहन्तु भूमौ पिण्डं मयार्पितम् ॥ खानी हो यावशवनौ
For Private And Personal Use Only