SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१६ भाकितत्त्वम् । अहन्यहनि मुच्यते " ॥ ते चापराधा वराहपुराणानिष्क, प्य लिख्यन्ते । भगवद्भक्तानां चत्रियसिद्धान्नभोजनम् ॥ १ ॥ अनिfreeदिने दन्तधावनमकृत्वा विष्णोरुपसर्पणम् ॥ २ ॥ मैथुनं कृत्वाऽस्नात्वा विष्णोरुपसर्पणम् ॥ ३ ॥ मृतं नरं स्पृष्ट्वाऽस्रात्वा विष्णु कीकरणम् ॥ ४ ॥ रजस्वलां स्पृष्ट्वा विष्णुग्टहप्रवेशनम् ॥ ५ ॥ मानवं शव' स्पष्ट्वाऽखात्वा विष्णु सविधाववस्था मम् ॥ ६ ॥ विष्णुं स्पृशतः पायुवायुप्रयोगः ॥ ७ ॥ विष्णोः कर्म कुर्वतः पुरोषत्यागः ॥ ८ ॥ विष्णुशास्त्रममाहत्य शास्त्राउतरप्रशंसा ॥ ८ ॥ अतिमलिनं वासः परिधाय विष्णु काश्चरगम् ॥१०॥ अविधानेनाचम्य विष्णोरुपसर्पणम् ॥११॥ विष्णुरपराधं कृत्वा विष्णोरुपसर्पणम् ॥ १२ ॥ क्रूहस्य विष्णुस्पर्शमम् ॥ १३ ॥ निषिद्धपुष्पेण विष्णुर्वनम् ॥ १४ ॥ रक्तं वासः परिधाय विष्णोरुपसर्पणम् ॥ १५ ॥ अन्धकारे दोपेन विना विष्णो स्पर्शनम् ॥ १६ ॥ कृष्णवस्त्र परिधाय विष्णोः कर्माचरणम् ॥ १७ ॥ वायसोहृतघासः परिधाय विष्णोः कर्माच रणम् ॥ १८ ॥ विष्णवे कुक्क रोच्छिष्टदानम् ॥ १८ ॥ वराहमांसं भुक्त्वा विष्णोरुपसर्पणम् ॥ २० ॥ हंसजानपादसरारिमांसं भुक्त्वा विष्णोरुपसर्पणम् ॥ २१ ॥ दीपं स्पृष्ट्वा हस्तमप्रजात्य विष्णो स्पर्शनं कर्मकरणं वा ॥ २२ ॥ श्मशानं गत्वाविष्णू पसर्पणम् ॥२३॥ पिन्याकं भुक्का विष्णोरुपसर्पणम् ॥ २४ ॥ विष्णवे वराहमांस निवेदनम् ॥ २५ ॥ मद्यमादाय पौवा वा स्पृष्ट्वा विष्णुग्टहप्रवेशनम् ॥ २६ ॥ परकीयेनाशुचिना वस्त्रेण परिहितेन विष्णुकर्माचरणम् ॥ २७ ॥ विष्णवे नवान्नमप्रदाय तो जनम् ॥ २८ ॥ गन्धपुष्पे अप्रदाय धूपदीपदानम् ॥ २८ ॥ उपानहावारुह्य विष्णुस्थानप्रवेशनम् ॥ ३० ॥ भेरीशब्देन विना विष्णु प्रवोधनम् । ३१ ॥ अजीर्णे सति विष्णुस्पर्शनम् ॥ ३२ ॥ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy