________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७८
वाहतत्वम् । स्यैव विकतावूहः सांवत्सरिकेत्वेकवचनस्यैवोहो न तु पि. पदस्य तत्र प्राप्तपिटलोकत्वेन तस्यैव युक्तात्वात्। स्मतिः । "प्रेतश्राद्धे यदुच्छिष्ट ग्रहे पर्युषितञ्च यत्। दम्पत्यो ता. शेषञ्च न भुञ्जौत कदाचन ॥ उच्छिष्ट' पाकपात्रेऽवशिष्य ग्रहे उपरागे पर्युषित स्थित दम्पत्योराश्रमवामिनोभॊजनानन्तरं पाकस्थाल्यामवशिष्टमिति श्राइचिन्तामणिः। यत्तु देवलवचनम् “एकोद्दिष्टस्य शेषन्तु ब्राह्मणेभ्यः समुत्सृजेत् । पश्चात् स्वयञ्च भुजीत पुनर्मङ्गलभोजनम्" इति तस्यै कोद्दिष्टशेष ब्राह्मणेभ्यः समुत्सृजत् नत्ववशेषयेत् पुनर्मङ्गलभोजन पाकान्तरकतान भुञ्जौतेत्यन्वयः।
अथाशौचान्तद्वितीयदिन आद्य शाहात् पूर्वक्त्यमाइ देवलः । 'अघाहः सु निवृत्तेषु सुनाताः कृतमङ्गलाः । प्राशुथादिप्रमुयन्ते ब्राह्मणान् स्वस्तिवाच्य च” मङ्गल खचाखोताशाक्युदक गोहिरण्यादिस्पर्शः जलादिस्पर्शमाह मनुः । विप्रःशुद्धेयदपः स्पृष्ट्वा क्षत्रियो वाहनायुधम्। वैश्यः प्रतोदं रश्मोन वा यष्टिं शूद्रः कतक्रियः। अशौचकालोत्तरं कृतम्रान इति मिताक्षरा प्रवाघाहः सु निहत्तेष्वित्यनेन एकादशाहादेरशीचान्त द्वितीयाहत्व सूचितम्। सुनाता इत्यादिना विप्रः शुद्देवदपः स्पृष्ट्वेत्यादिना च यथाशक्तिसमुच्चय विकल्पास्यां तत्तत्करणेन वैदिककमाईतेति।
प्राद्यश्राद्धकालमाह याज्ञवल्काः । "मृताहनि तु कर्त्तव्यं प्रतिमासन्तु वत्मरम्। प्रति संवत्सरञ्चैवमाद्यमेकादशेऽहनि"। एकादशेऽहनौति स्वस्वा शौचान्तद्वितीयदिनोपलक्षणम् । "क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान्” इति मन्मा. पुराणैकवाक्यत्वात्। प्राद्य षोडशचाद्धानामादिभूतम् । तथा च छन्दोगपरिशिष्टम्। भाइमम्निमतः कुर्यात् दाहा
For Private And Personal Use Only