________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावतत्त्वम् । अपति नमो वः पितरः पितरो नमो वः इति ग्रहानवेक्षते ग्रहानः पितरो दत्तेति पिण्डानवेक्षते सदो वः पितरो देश इति सव्येनैव पाणिना सूत्रतन्तु गृहीत्वा अपसलविपूर्वस्या कवी पिण्डे निदध्यात् पितुर्नाम गृहीत्वा असावेतत्ते वासो ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधेति। अप उपस्पृश्य एवमेवेतरयोः सव्येनैव पाणिना उदकपात्र गृहीत्वा अपसलवि पिण्डानामुपरि सिञ्चेत्। अज्ज वहन्तौरमृतं तं पयः कोलालं परिश्रुतं स्वधास्तु तर्पयत मे पितृन्। मध्यमं पिण्ड पत्नीलत्रकामानौयादाधत्त पितरो गर्भम् इति अप्सु पिण्डानासादयेत् प्रणोते वा अम्नौ ब्राह्मणान् भोजयेहा गवे वा दद्यादिति”। एषामर्थः यद्यप्यन्वष्टकायां पितृनिति पित्रा. दिनिकमत्र परं तथाऽप्यत्र त्रों स्त्रोन् पिण्डान् दद्यात् इत्यनेन षट्पुरुष पिण्डदानानुरोधेन पितृनिति षट्पुरुषपरं पूर्वोक्तावाहनानन्तरं तिल-विकरण श्रुतेरवाप्यावाहनानन्तरं तिलविकरणम् उदकपात्र तिलयुक्त "प्रागग्रेष्वथ दर्भेष प्राद्यमामन्त्रा पूर्ववत् । अप: क्षिपेन्मलदेशेऽवने निवेति निस्तिलाः द्वितीयञ्च तीयञ्च मध्यदेशाग्रदेशयोः” ॥ इत्याभ्य. दयिकप्रकरणीय छन्दोगपरिशिष्टवचनेन प्राभ्युदयिके निस्तिलत्वाभिधानेनान्यत्र सतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च । सपुष्य जलमादाय तेषां पृष्ठे पृथक पृथक् । अप्रदक्षिणं नेनिज्याहोने नामानुमन्वितम्" इति ब्रह्मपुराणवचनात् अपसलवि पिटतीर्थेन प्रदेशिन्यङ्गुष्ठयोरन्तरा अपसलवि अपसव्य वा तेन पिटभ्योनिदधातौति भभाष्यतरह्यान्तरात् अपसव्यशब्देन पिटतीर्थमुच्यते अस्मादेववचनात् तथा च मनुः "प्राचौनावौतिना सम्यगपसव्यमतन्त्रिणा" इत्यादि कामित्यन्वष्टकापरं तत्र तु मण्डलोपरि प्रसाविति,सम्बोधनविभक्त्या
For Private And Personal Use Only