________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१४
श्रातत्त्वम् ।
करोति "पैढकं प्रथमं पात्र तस्मिन् पैतामहं न्यसेत् । प्रपितामहं तथान्यस्य नोहरेत् न च चालयेत्” इति यमवचनादिति मैथिलोत युक्त याज्ञवल्कयवचने करोतीत्यनुषङ्गापतेर्वाक्यभेदापत्तेश्च शौनकोक्त पिधानानन्तरं न्युजौकरणानुपपत्तेथ यमवचनेऽपि पितृपात्रस्य याज्ञवल्कोयाधस्थत्वाय शौनकौय प्रपितामहपात्रमात्र पिधानवैकल्पिकं पितामहप्रपितामहपात्रद्दयपिधानभुक्वा वचनान्तरान्य लोक्कतस्य तत्पावस्यावरणादिनिषेष उक्तः तथा सब "पितृपा निधायाथ न्युजमुत्तरतोन्यसेत्” इति मत्स्यपुराणवचने न्यसेदित्यत्राख्यातोपस्थापितकर्त्तर्वामपार्श्वे कर्त्तव्यः " तस्मादयस्य दक्षिणतो लक्ष्म भवति तं पुण्य लक्ष्मोकमित्याचचते उत्तरत: स्त्रिया: " इति उत्तरायणा हि स्त्रौति शतपथश्रुते: “उत्तरे चास्य सौवर्ण्यं लक्ष्मपार्श्वे भविष्यति” इति महाभारतवचनाच उत्तरशब्दस्य वामवचनता सिहा पिटकर्मणि प्राच्यादिश उत्तरादिकत्वाच्च तथा च रायमुकुटष्टतं पिचामिष्टमुपक्रम्य “ ब्राह्मणं या दक्षिणा सा प्राची या पूर्वा सोत्तरा" इति । एवञ्च भोक्तृब्राह्मणानामपि सोत्तरादिगेवेति कल्पतरूक्त्या सहैकवाक्यतापि सिद्धा इति । एवं कर्त्तुर्दक्षिणामुखस्य वामपार्श्वमुत्तरादिग्भवति इति ततश्च कल्पतरु श्राद्धविवेकाभ्याम् एकस्थानं भया द्वितयेनाभिहितं स च न्यासोदर्भ स्तम्बोपरीत्यनिरुद्धभट्टः । अत्र गोभिलसूत्रे पिढपात्रे इत्यभिधानात् संस्रावानिति बहुवचनाच मन्त्रे पितृभ्य इति पितृत्वेन प्राहतास्तव तिष्ठन्ति पितरः शौनकोऽब्रवीदित्याश्वलायन गृह्यपरिशिष्टवचने पितृत्वेन षड़पस्थितेरावाहनवत् षट्पुरुषानुहिश्य सक्कदेव न्युनीकरणं न तु मातामहादोनां मैथिलोक्त पृथक् करणमिति ।
For Private And Personal Use Only