________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१२
वाहतत्वम् । पुष्यैव गन्धैव ताः प्रपूज्याः स्वशास्त्रत:" अर्ध्या आप इति शेष: खशास्त्रातः पादौयगन्धपुष्यप्रतिपादकात्। शाट्यायनोऽपि *गन्धपुष्पोरल सत्य या दिव्येति पठन् सृजेत्। सृजेत् उत्सृजेत् ततो देवब्राह्मणहस्ते प्रागग्रमर्यपाबौय पवित्र जलातरच प्रक्षिप्य पितुर्बाधणहस्ते दक्षिणायमध्य पात्रौय पवित्र जलान्तरञ्च प्रक्षिप्य वामहस्तेऽयं पात्र धृत्वा या दिव्येति पठित्वा वाकोन विप्रकरस्थपवित्रसहितमय जलमुत्सृजेत् दद्यात्। तथा च वायुपुराणम् । “ततो वामहस्तेन महोत्वा चमसानक्रमात्। पिटतीर्थेन तत्तोयं दक्षिणेन च पाणिमा। दत्तदर्भोद के हस्ते विप्रेभ्यश्च पृथक् पृथक् ॥ जल प्रक्षेपानन्तरं या दिव्येति पाठात् पूर्व पुष्पान्तरेण शिरःप्रभृतिसर्वगात्रपूज नमाह समुद्रकरतगोतमः । “शिरस: पादतश्चैव सम्यगन्यायेत्ततः । पूर्ववत् पृथगेकैकमेकैकेनाचयेत् क्रमात् ॥ औडुम्बरं तानपाव खाऊं गण्डो शरोऽस्थिनिर्मितं पात्र मणिमयानि स्फाटिकादौनि यानि वेति अप्रतिषिद्धानि कदलोवृक्षवगादौनि पत्र चमसादीनां वैकल्पिकत्वात् अन्यतमेष्विति शब्दाकजातौयेनैव सर्वाण्यय पात्राणि प्रसाविति सम्बोधनान्तनामोपलक्षणम् । “असाविति नाम रहातौति" कात्यायनदर्शनात् यद्यऽप्यसाविति असम्बधि प्रथमान्तोऽपि सम्भवति तथापि ते ति युमत् पदप्रयोगात् सम्बुद्धान्तता प्रतीयते। प्रतएव छन्दोगपरिशिष्टं “गोत्रनामभिरामन्या पितृनध्य प्रदापयेत्” ॥ प्रयोगविधायकगोभिलसूचे एतत्तेऽध्य मित्यभिधानात् तद्ग्योऽप्यध्य मयं मित्यभिधानाच सामगानां सर्वत्राभिलापे नपुंसकलिङ्गेनैव प्रयोगः अभिलापेतरत्न एकोऽयं इति गोभिलेन पुंस्त्वेन निर्दिष्टः अन्येषां सर्वत्र पुलिङ्गेनैव प्रयोगः तत्रापि पायााभ्यां यदिति
For Private And Personal Use Only