________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
**
*
*
*
*
*
********************
तं तारिसं च जणणी, दळूण समाकुला भणइ एवं । किं अज्ज वच्छ ! कोवि हु, तुह अंगे वाहए वाही ? ॥३३९॥ किं वा आखंडलसरिस, तुज्झ केणावि खंडिया आणा?॥ अहवा अघडंतोवि हु, पराभवो केणवि कओ ते ?॥३४०॥ किंवा कन्नारयणं,किंपि हु हियए खडुक्कए तुज्झ । घरणीकओ अविणओ, सो मयणाए न संभवइ ॥३४१॥ केणावि कारणेणं, चिंतातुरमत्थि तुह मणं नूणं । जेणं तुह मुहकमलं, विच्छायं दीसई वच्छ ! ॥३४२॥ कुमरेण भणिअमम्मो !, एएसिं मज्झओ न एक्कंपि । कारणमस्थित्थमिमं, अन्नं पुण कारणं सुणसु ॥३४३॥
तदा जननी-माता तं कुमारं तादृशं विच्छायवदनं दृष्ट्वा समाकुला-व्याकुला सती एवं भणति- हे वत्स ! अद्य तवाने किं कोऽपि व्याधिः-रोगो बाधते? - पीडामुत्पादयति, चहुशब्दौ पादपूरणे ॥३३९॥ वा-अथवा हे आखण्डलसदृश-हे इन्द्रतुल्य! हे वत्स! तवाज्ञा किं केनापि पुरुषेण खण्डिता-भग्ना?, अथवा अघटमानोऽपि हु इति निश्चितं ते-तव पराभवः-अनादरः केनापि
कृतः ? येन त्वमीदृशो दृश्यसे ॥३४०॥ किंवा किमपि कन्यारत्नं तव हृदये 'खडुक्कए' त्ति खडुक्कते,सामयिकोऽयं प्रयोगः, | तथा गेहिन्या-स्वस्त्रिया कृतो योऽविनयः स मदनसुन्दर्या न सम्भवति ॥३४१॥ नूनं-निश्चयेन केनापि कारणेन तव
मनश्चिन्तातुरमस्ति, येन कारणेन हे वत्स! तव मुखकमलं विच्छायं दृश्यते ॥३४२॥ कुमारेण भणितं हे अम्ब-हे मातः! एतेषां मध्यात् अत्र मम एकमपि कारणं नास्ति, अन्यत् पुनः कारणमस्ति तत्त्वं शृणु ॥३४३॥
*****
*
*
*
*
*
*
*-*-*-*
*
*
For Private and Personal Use Only