SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि अ अ श्र ८० *** * * * * * * www.kobatirth.org * तत्-तस्मात्कारणात् हे तात ! जिनोक्तं तत्त्वमुत्तमं मुण जानीहि येन ज्ञातेन कर्माणि च जीवाश्च कर्मजीवास्तेषां कर्म्मजीवानां बलं च अबलं च बलाबलं ज्ञायते, 'कत्थवि जीवो बलिओ, कत्थवि कम्माई हुंति बलियाई' इत्यादि, च पुनः बधश्च मोक्षश्चानयोः समाहारो बन्धमोक्षं ज्ञायते ॥ ३३० ॥ ततः तदनन्तरं राजा धर्मं प्रतिपद्य-अङ्गीकृत्य सन्तुष्टः सन् भणतियन्मया सिंहरथराजस्य तनयः पुत्रो जामाता लब्धः ॥ ३३१॥ तत् प्रस्तरमात्रकृते-पाषाणमात्रग्रहणनिमित्तं हस्ते प्रसारिते सति * सहसा अकस्मात् नूनं निश्चितम् अचिन्तित एव अवितर्कित एव इति एतत्स्वरूप एष चिन्तामणिर्हस्ते चटितः ॥ ३३२ ॥ ततो * नरनाथो-राजा जामातरं श्रीपालं च पुनः पुत्रीं - मदनसुन्दरीं गजवरे-प्रधानहस्तिनि आरोप्य महता महेन उत्सवेन * स्वगृहमानीय धनैः - विविधद्रव्यैः सन्मानयति ॥ ३३३॥ *** Acharya Shri Kailassagarsuri Gyanmandir * * ता ताय ! जिणुत्तं तत्तमुत्तमं मुणसु जेण नाएणं । नज्जइ कम्मजियाणं, बलाबलं बंधमुक्खं च ॥३३०॥ तत्तो धम्मं पडिवज्जिऊण राया भणेइ संतुट्ठो । सीहरहरायतणओ जं जामाया मए लद्धो ॥३३१॥ तं पत्थरमित्तकए, हत्थंमि पसारियंमि सहसत्ति । चडिओ अचिंतिओ च्चिय नूनं चिंतामणी एसो ॥ ३३२ ॥ जामाइयं च धूयं, आरोविय गयवरंमि नरनाहो । महया महेण गिहमाणिऊण सम्माणइ धणेहिं ॥ ३३३॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy