SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रि सि रि सि * एवं जायविसायस्स तस्स रन्नो सुपुण्णपालेण । विन्नत्तं तं सव्वं, धूयाचरिअं सअच्छरिअं ॥ ३२१॥ * तं सोऊणं राया, विम्हिअचित्तो गओ तमावासं । पणओ य कुमारेणं, मयणासहिएण विणणं ॥ ३२२ ॥ * लज्जाऽऽणओ नरिंदो, पभणइ धिद्धी ममं गयविवेअं । जं दप्पसप्पविसमुच्छिएण कयमेरिसमकज्जं ॥ ३२३॥ वच्छे ! धन्नाऽसि तुमं, कयपुन्ना तंसि तंसि सविवेआ। तं चेव मुणियतत्ता, जीए एयारिसं सत्तं ॥ ३२४ ॥ * वा अ अ अ हा ७८ * * * * www.kobatirth.org ** एवमुक्तप्रकारेण जात-उत्पन्नो विषादो यस्य तथा तस्य राज्ञोऽग्रे सुष्ठु-शोभनेन पुण्यपालेन तत् सर्वं पुत्रीचरितं विज्ञप्तं, चरितम् ? - आश्चर्येण सह वर्त्तते इति साश्चर्यम् ॥ ३२१॥ तत्पुत्रीचरित्रं श्रुत्वा राजा विस्मितम् - आश्चर्यं प्राप्तं चित्तं यस्य स तादृशः सन् तमावासं - मन्दिरं गतः, मदनासहितेन श्रीपालकुमारेण विनयेन प्रणतो - नमस्कृतश्च ॥ ३२२॥ लज्जया आनतो- नम्रः सन् नरेन्द्रो - राजा प्रभणति वदति, गतो विवेको यस्य स तथा तं निर्विवेकं मां धिक् धिक्, यद् - यस्मात्कारणात् * दर्पः अभिमानः स एव सर्णस्तस्य यद्विषं स्तब्धतालक्षणं तेन मूर्च्छितेन मया ईदृशमकार्यं कृतम् ॥ ३२३॥ हे वत्से - हे पुत्रि ! * त्वं धन्याऽसि, त्वं कृतपुण्याऽसि, पुनः त्वं सह विवेकेन वर्तते इति सविवेकाऽसि, तथा मुणितं ज्ञातं तत्त्वं यया सा ईदृशी त्वमेव या एतादृक् सत्त्वं धैर्यम् ॥ ३२४॥ * *** - Acharya Shri Kailassagarsuri Gyanmandir 球 *** * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy