________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
#
Frx
जीवंतेण सुएणं, होही रज्जं पुणोवि निब्भंतं । ता गच्छ इमं घित्तुं, कत्थवि अहयंपि नासिस्सं ॥२९५॥ तत्तो कमला घित्तूण, नंदणं निग्गया निसिमुहंमि । मा होउ मंतभेओ-त्ति सब्बहा चत्तपरिवारा ॥२९॥ निवभज्जा सुकुमाला, वहियब्बो नंदणो निसा कसिणा । चंकमणं चरणेहिं, ही ही विहिविलसियं विसमं ॥ २९७॥ पिअमरणं रज्जसिरीनासो एगागिणित्तमरितासो । रयणीवि विहायंती, हा संपइ कत्थ वच्चिस्सं ? ॥२९८॥
सुतेन जीवता सता राज्य पुनरपि निर्धान्त-निःसन्देहं भविष्यति, तत्-तस्मात् इमं बालं गृहीत्वा त्वं कुत्राऽपि गच्छ, अहकमपि-अहमपि नशिष्यामि-पलायिष्ये ॥२९५॥ ततः-तदनन्तरं कमलप्रभाराज्ञी नन्दनं-पुत्रं गृहीत्वा निशामुखे-सन्ध्यायां निर्गता, कीदृशी सा ? -मन्त्रस्य-मन्त्रणस्य भेदो मा भवतु इतिहेतोः सर्वथा त्यक्तः परिवारो दास्यादिको यया सा, एकाकिनीत्यर्थः ॥२९६॥ नृपस्य-राज्ञो भार्याऽत एव सुकुमाला, पुनः नन्दनः-पुत्रः कट्यां वोढव्यो-वहनीयस्तथा निशा-रात्रिः कृष्णा पुनश्चरणाभ्यां पादाभ्यां चकमणं-गमनं रथाद्यभावात्, एतावत्य आपदो युगपत् प्राप्ताः, हीहीति अतिखेदे, विधेः - दैवस्य विलसितं विषमं विद्यते ॥२९७॥ अथ मार्गे कमलप्रभा इति चिन्तयति, प्रियस्य - भर्तुर्मरणं, राज्यश्रियो-राज्यलक्ष्म्या नाशः, एकाकिनीत्वं, पुनः अरेः-वैरिणस्त्रासः, रजनी-रात्रिरपि विभातं कुर्वती-प्रभातरूपा भवन्ती, दृश्यत इत्यर्थः, हा इति खेदे, सम्प्रति कुत्र व्रजिष्यामि-क्व गमिष्यामि ?॥ २९८॥
*-*-*-*-*-*-*-*-*****************
For Private and Personal Use Only