________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
**
*
**
**
*
*
*
*
*
***
**
एवं च ठिए अप्पाणमेव नवपयमयं विआणित्ता । अपमि चेव निच्चं, लीणमणा होह भो भविया ! ॥१३३६॥ तं सोऊणं सिरिवीरभासियं सेणिओ नरवरिंदो । साणंदो संपत्तो, निययावासं सुहावासं ॥१३३७॥ सिरिवीरजिणोऽवि हु दिणयरुब्व कुग्गहपहं निवारंतो। भवियकमलपडिबोहं, कुणमाणो विहरइ महीए ॥१३३८॥ एसा नवपयमाहप्पसारसिरिपालनरवरिंदकहा । निसुणंतकहताणं भवियाणं कुणउ कल्लाणं ॥१३३९॥ सिरिवज्जसेणगणहर-पट्टपहूहेमतिलयसूरीणं । सीसेहिं रयणसेहर-सूरीहिं इमा हु संकलिया ॥१३४०॥
एवं च-अमुना प्रकारेण स्थिते सति आत्मानमेव नवपदमयं विज्ञाय भो भव्याः! आत्मनि-आत्मस्वरूपे एव नित्यं लीनंलग्नं मनो येषां ते लीनमनसो यूयं भवत ॥ १३३६ ॥ तत्-श्रीमहावीरस्वामिनो भाषितं-वचनं श्रुत्वा श्रेणिको नरवरेन्द्रोराजेन्द्रः सानन्दः सन् सुखस्यावासं-स्थानं निजकावासं-स्वकीयं गृहं सम्प्राप्तः॥१३३७ ॥श्रीवीरजिनोऽपि दिनकरः-सूर्य इव कुग्रहपथं-कदभिनिवेशमार्ग निवारयन् भव्यकमलानां प्रतिबोध-विकासं कुर्वाणो मह्यां-पृथिव्यां विचरति ॥ १३३८ ॥ नवपदमाहात्म्यं सारं-श्रेष्ठं यस्यां सा नवपदमाहात्म्यसारा एषा श्रीपालनरवरेन्द्रस्य कथा नितराम-अतिशयेन श्रुण्वतां तथा कथयतां भव्यानां कल्याणं करोतु ॥ १३३९ ॥ श्रीवज्रसेनगणधराणां-श्रीवज्रसेनसूरीणां पट्टस्य प्रभवः - स्वामिनो ये हेमतिलकसूरयस्तेषां शिष्यैः श्रीरत्नशेखरसूरिभिरियं श्रीपालकथा संकलिता-रचिता ॥१३४०॥
*
**
**
*
*
**
**
**
*
*
*
*
*
*
*
For Private and Personal Use Only