SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir केवलमणोहिणंपि हु, वयणं लोयाण कुणइ उवयारं । जं सुयमइरूवेणं, तं सन्नाणं मह पमाणं ॥१२७६॥ सुयनाणं चेव दुवालसंगरूवं परूवि जत्थ । लोयाणुवयारकरं, तं सन्नाणं मह पमाणं ॥१२७७॥ तत्तुच्चिय जं भब्वा, पढंति पाढंति दिति निसुणंति । पूयंति लिहावंति अ, तं सन्नाणं मह पमाणं ॥१२७८॥ जस्स बलेणं अज्जवि, नज्जइ तियलोयगोयरवियारो । करगहियामलयंपिव, तं सन्नाणं मह पमाणं ॥१२७९॥ जस्स पसाएण जणा, हवंति लोयंमि पुच्छणिज्जा य । पूज्जा य वण्णणिज्जा, तं सन्नाणं मह पमाणं ॥१२८०॥ केवलमनःपर्यायावधीनामर्थात् केवलादिज्ञानत्रयधारिणामपि, वचनं यत् श्रुतमतिज्ञानरूपेण लोकानां भव्यजन्तूनाम् उपकारं करोति तत्-तस्मात्कारणात् सत् ज्ञानम्-मतिश्रुतरूपं मम प्रमाणम् ॥ १२७६ ॥ लोकानामुपकारकम् आचारादिद्वादशाङ्गरूपं श्रुतज्ञानमेव यत्र प्ररूपितं तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७७॥ ततः-तस्मात्कारणादेव भव्या यत् श्रुतज्ञानं पठन्ति पाठयन्ति ददति निश्रुण्वन्ति-आकर्णयन्ति पूजयन्ति लेखयन्ति च तत् सत् ज्ञानं मम प्रमाणम् ॥ १२७८ ॥ यस्य श्रुतज्ञानस्य बलेन अद्यापि त्रैलोक्यगोचरः-त्रिभुवनविषयो विचारः, करे-हस्ततले गृहीतम्, आमलकम्आर्द्रामलकफलमिव ज्ञायते तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७९ ॥ यस्य-श्रुतज्ञानस्य प्रसादेन जना-लोकाः लोके लोकमध्ये प्रच्छनीयाः-प्रष्टुं योग्याः च - पुनः पूज्याः-पूजनीयाः च - पुनः वर्णनीया-वर्णयितुं योग्या भवन्ति, तत्सज्ज्ञानं मम प्रमाणम् ॥ १२८०॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy