________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
अ अच
१७२
*
*
मयणातिगेण सहिओ, कुमरो तत्थ ट्ठिओ समाहिए । केवलसुहाई भुंजइ, मुणिव्व गुत्तित्तयसमेओ ॥७५७॥ अन्नदिणे सो कुमरो, रयवाडीए गंओ सपरिवारो । पिच्छइ एगं सत्थं, उत्तरियं नयरउज्जाणे ॥७५८ ॥ जो तत्थ सत्थवाहो, सोवि हु कुमरं समागयं दठ्ठे । घित्तूण भिट्टणाइं, पणमइ पाए कुमारस्स ॥७५९ ॥ * कुमरेण पुच्छिओ सो, सत्थाहिव ! आगओ तुमं कत्तो ? । पुरओवि कत्थ गच्छसि, किं कत्थवि दिट्ठमच्छरियं ? ॥७६० ॥ तो भणइ सत्थवाहो, कंतीनयरीओ आगओ अहयं । गच्छामि कंबुदीवं निसुणसु अच्छेरयं एयं ॥ ७६१ ॥
*
www.kobatirth.org
***
Acharya Shri Kailassagarsuri Gyanmandir
मदनात्रिकेण- तिसृभिर्मदनास्त्रीभिः सहितः कुमारस्तत्र पुरे समाधिना - चित्तैकान्येण स्थितः सन् केवलसुखानिसमस्तसुखानि भुनक्ति, क इव ?- गुप्तित्रयेण मनोवाक्कायगुप्तिरूपेण समेतो-युक्तो मुनिरिव यथा स मुनिः सर्वसुखानि भुनक्ति तथाऽयमपि इत्यर्थः, 'केवल चैककृत्स्नयों' रिति हैमः ॥७५७॥ अन्यस्मिन् दिने सपरिवारः- परिवारसहितः कुमारो राजवाटिकायां गतः सन् नगरस्योद्याने उत्तीर्णमेकं सार्थं प्रेक्षते - पश्यति ॥७५८॥ यस्तत्र सार्थवाहः सोऽपि कुमारं समागतं दृष्ट्वा प्राभृतानि गृहीत्वा कुमारस्य पादौ प्रणमति ॥७५९ ॥ कुमारेण स पृष्ट:- हे सार्थाधिप ! - हे सार्थपते ! त्वं कुतः स्थानात् आगतोऽसि ? पुरतः अग्रतोऽपि कुत्र गच्छसि ? किं कुत्रापि आश्चर्यं दृष्टं ? दृष्टं चेत्कथयेति भावः ॥७६०॥ ततः सार्थवाहो भणति-अहं कान्तीनगरीतः आगतोऽस्मि, कम्बुद्वीपं गच्छामि, एतद्-अनन्तरं वक्ष्यमाणमाश्वर्यं श्रुणु ॥७६१ ॥
For Private and Personal Use Only