________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**********************
अन्नस्सवि कस्सवि पाणदोहकरणं न जुज्जए लोए । जं सामिपाणहरणं, तं नरयनिबंधणं नूणं ॥६१५॥ -ता तुमए एरिसयं, पावं कह चिंतियं निए चित्ते । जइ चिंतियं च ता कह, कहियं तुमए सजीहाए ? ॥६१६॥
आसि तुमं अम्हाणं, सामी मित्तं च इत्ति कालं । एरिसयं चिंतंतो, संपइ पुण वेरिओ तंसि ॥६१७॥ पोआण चालणं तं, तह महकालाउ मोअणं तं च । विज्जाहराउ मोआवणं च किं तुज्झ वीसरियं ॥६१८॥ एवंविहोवयाराण कारिणो जे कुणंति दोहमणं । दुज्जणजणेसु तेसिं, नूणं धुरि कीरए रेहा ॥६१९॥
अन्यस्यापि कस्यापि जन्तोः प्राणेषु द्रोहकरणं-जिघांसाविधानं लोके न युज्यतेऽयुक्तमित्यर्थः, यत् स्वामिनः प्राणहरणं तन्नून-निश्चितं नरकस्य दुर्गतेर्निबन्धनं-कारणं वर्तते ॥६१५ ॥ तत्-तस्मात्कारणात् त्वया निजे चित्ते-स्वमनसि ईदृशं पापं कथं चिन्तितम् ? च-पुनर्यदि चिन्तितं तत् - तर्हि त्वया स्वजिह्वया कथं कथितं ? कथयतस्तव लज्जापि न समेतेति भावः ॥६१६॥ इयन्तं कालं यावत् त्वमस्माकं स्वामी च मित्रं च आसी:-अभवः, सम्प्रति-इदानीं पुनः ईदृशं पापं चिन्तयन् त्वमस्माकं वैरिको-वेरी असि ॥ ६१७ ॥ तत् पोतानां देवतास्तम्भितप्रवहणानां चालनं, तथा महाकालनृपाद् बद्ध्वा व्रजतो मोचनं, तद्विद्याधरात्-विद्याधरराजात् मारयतो मोचनं किं तव विस्मृतम् ?॥६१८॥एवंविधोपकाराणां कारिणः-कर्तुः पुरुषस्योपरि ये दुष्टा द्रोहयुक्तं मनः कुर्वन्ति, नूनं-निश्चयेन तेषां दुष्टानां रेखा दुर्जनजनेषु-दुष्टलोकेषु धुरि क्रियते ॥ ६१९ ॥
*-*-*-*-*-*-**************
For Private and Personal Use Only