________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तो राया छोडाविअ, आणावइ जाव निअयपासंमि । तं दठूणं कुमरो, उवलक्खइ धवलसत्थवई ॥५९३॥ चिंतइ मणे कुमारो, अहह कहं एरिसंपि संजायं? । अहवा लोहवसेणं, जीवाणं किं न संभवइ ? ॥५९४॥ तं निअजणयसमाणं, कहिउं मोआविओ नरिंदाओ । उवयारपरो कुमरो, विसज्जए निअयठाणे अ॥५९५॥ अह अन्नदिणे कुमरो, विन्नत्तो वाणिएण एगेण । सामिअ ! पूरिअपोआ, अम्हे सब्वेवि संवहिआ ॥५९६॥ तो जह चिअ कुसलेणं, अम्हे तुम्हेहिं आणिया इहयं । तह निअदेसंमि पुणो, सामिअ! तुरिअं पराणेह ॥५९७॥
ततो राजा तं छोटयित्वा-बन्धनात् मोचयित्वा यावन्निजपाचे आनाययति तावत् कुमार:-श्रीपालस्तं दृष्ट्वा धवलसार्थपतिमुपलक्षते-धवलसार्थपतिरेवायमिति जानातीत्यर्थः ॥ ५९३ ॥ कुमारो मनसि चिन्तयति, अहह इति खेदे, ईदशमपि अकार्य कथं सज्जातं ? अथवा जीवानां लोभवशेन किं न सम्भवति, सर्वमप्यकार्य सम्भवेदित्यर्थः ॥ ५९४ ॥ अथोपकारपर-उपकारकरणतत्परः कुमारस्तं धवलं निजजनकसमानं कथयित्वा-मम पितृतुल्योऽयमिति भणित्वा नरेन्द्रातराज्ञो मोचयति, च - पुनः निजकस्थाने विसर्जयति-गमनाज्ञां दापयति ॥५९५ ॥ अथ अन्यस्मिन् दिने एकेन वणिजा कुमारी विज्ञप्तः-हे स्वामिन् ! पूरिताः-क्रयाणकै ताः पोता-वहनानि यैस्ते एवम्भूता वयं सर्वेऽपि संव्यूढा-गमनाय प्रगुणीभूताः स्म ॥५९६॥ततः-तस्मात्कारणात् यथैव युष्माभिर्वयं कुशलेन इह आनीताः तथा-तेनैव प्रकारेण हे स्वामिन् ! निजदेशे पुनस्त्वरितंशीघ्रं प्रापय-प्राप्तान् कुरु, अत्र पूर्वार्द्ध नियकुसलेण इति पाठोऽपि, तत्र नित्यकुशलेनेत्यर्थः ॥ ५९७ ॥
For Private and Personal Use Only