________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
*
*
*
*
*
www.kobatirth.org
हा १२३ *
तदा कुमारी भणति भो भो लोका ! जिनगृहद्वारं पृथक् पृथक् यूयं गच्छत, येन स्फुटं प्रकटं यथा स्यात्तथा सः द्वारोद्घाटकः पुरुषो ज्ञायते ॥५३६ ॥ ततः परिवारो जल्पति- हे स्वामिन् ! ईदृशं मा समादिश-माऽनुजानीहि यतः सूरमन्तरेणसूर्यं विना किं कोsपि कमलानां वनं प्रतिबोधयति-विकसितं करोति ?, नैवेत्यर्थः ॥ ५३७॥ तथा शशिमण्डलं - चन्द्रबिम्बं विना किं कोऽपि कुमुदवनोल्लासनं करोति ? न करोतीत्यर्थः च पुनः वसन्तेन विना किं कोऽपि वनराजिं - वनश्रेणिं मण्डयति ?, नैवेत्यर्थः ॥ ५३८ ॥ तथा सहकारेण -आम्रेण विना किं कोऽपि कोकिलायाः कण्ठम् उद्घाटयति ? न कोऽपीत्यर्थः 'ता' इति * ततः तस्मात् तज्जिनगृहस्य द्वारं त्वां विना केन उद्घटते ? न केनापीत्यर्थः ॥ ५३९॥ ततः कुमारस्तुरगादिकं मुक्त्वा विहितःकृत उत्तरासङ्गो-देहोत्तरीयवस्त्रविन्यासविशेषो येन स तथा कृतो नैषेधिकीशब्दो येन स एवंविधः सन् सिंहद्वारे - चैत्यस्य प्रथमद्वारे प्रविशति ॥५४० ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुमरो भइ भो भो !, पिहु पिहु गच्छेह जिणहरदुवारं । जेण फुडं जाणिज्जइ, सो दारुग्घाडओ पुरिसो ॥५३६॥ तो जंपइ परिवारो, मा सामिय ! एरिसं समाइससु । किं सूरमंतरेणं, पडिबोहइ कोवि कमलवणं ? ॥५३७॥ ससिमंडलं विणा किं, कुमुयवणुल्लासणं कुणइ कोवि ? । किंच वसंतेण विणा, वणराई कोवि मंडेइ ? ॥५३८॥ किं सहकारेण विणा, उग्घाडइ कोवि कोइलाकंठं ? । ता देव ! तं दुवारं, तुमं विणा केण उग्घडइ ? ॥५३९॥ तो कुमरो तुरयाई, मोइत्ता विहियउत्तरासंगो । कयनिस्सीहीसद्दो, सीहदुवारंमि पविसेइ ॥५४०॥
For Private and Personal Use Only