________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************************
धवलाएसेण भडा, नरवइसिन्नेण संजुया कुमरं । वेढंति तिपंतीहि, मायाबीयंव रेहाहिं ॥४०१॥ धवलो भणेइ रेरे, एअं इत्थेव सत्थछिन्नतणुं । देह बलिं जेणं सा संतुस्सइ देवया अज्ज ॥४०२॥ ताण भडाणं सरसिल्लभल्लखग्गाइआ न लग्गति । कुमरसरीरंमि अहो, महोसहीणं पभावुत्ति ॥४०३॥ कुमरेण पुणो तेसिं, केसिपि हु केसकन्ननासाओ । लुणिआउ निअसरेहि, करुणाइ न जीवियं हरियं ॥४०४॥ तं पासिऊण धवलो, चिंतइ एसो न माणुसो नूणं । खयरो व सुरवरो वा, कोइ इमोऽनप्पमाहप्पो ॥४०५॥
धवलस्यादेशेन भटा नरपतिसैन्येन संयुताः-सहिताः कुमारं तिसृभिः पङ्क्तिभिर्वेष्टयन्ति, काभिः किमिव ?तिसृभिः रेखाभिर्मायाबीज-ड्रींकारमिव ॥४०१॥ तदा धवलो भणति- रेरे भटा एतं पुरुषमत्रैव शस्त्रेण छिन्ना तनुः-शरीरं यस्य स तथा एवंविधं सन्तं बलिं दत्त येनाद्य एषा देवता सन्तुष्यति - सन्तुष्टा भवेत् ॥४०२॥ तेषां नृपधवलसम्बन्धिनां भटानां | शरसिल्लभल्लखड्गादिकानि - बाणभिन्दपालकुन्तकरवालादीनि शस्त्राणि इति हेतोः कुमारस्य शरीरे न लगन्ति, तत्र हेतुमाह
अहो महौषधीनां प्रभाव आश्चर्यकारीत्यर्थः ॥४०३॥ कुमारेण पुनः तेषां केषाञ्चिद्भटानां केशकर्णनासिका निजशरैः - स्वबाणैलूंनाः-छिन्नाः परं करुणया-कारण्येन जीवितं कस्यापि न हृतम् ॥४०४॥ एवंविधं तं श्रीपालं दृष्ट्वा धवलश्चिन्तयति, नूनं-निश्चितम् एष मानुषो नास्ति, किन्तु अनल्पं-प्रचुर माहात्म्यं यस्य सोऽनल्पमाहात्म्योऽयं कोऽपि खेचरो-विद्याधरो वा सुरवरो वाऽस्ति, महात्मनो भावो माहात्म्यं प्रभाव इत्यर्थः ॥४०५॥
For Private and Personal Use Only