________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
सिद्धान्तकौमुदी
[अपत्याधिकार
-
%3D
एवमुत्तरसूत्रेऽप्यूयम्।। (१०६४) गोत्राचून्यस्त्रियाम् ४१॥४४॥ यून्यपत्यै गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात् , स्त्रियां तु न युवसम्ज्ञा। गर्गस्य युवापत्यं
रिति शेषः । नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथ. मपक्षे, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियमा गाग्यशब्दस्ये.
स्य सिद्धावपि गर्गादिजि ततः फिजित्येवं प्रत्ययपरम्पराप्यनिष्टा प्राप्नोतीति निय. मार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः। एवमुत्तरसूत्रेऽप्यूयमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते। ___ गोत्राधून्यस्त्रियाम् । गर्गस्य गोत्रं गायः, गर्गस्य तृतीयः । गर्गादिभ्यः' इति गोत्रे यन् । गार्यस्य तृतीयः स गर्गस्य पञ्चमो युवापत्य, तस्मिन्बुबोधयिषिते गार्यशब्दात् गोत्रप्रत्ययान्तात् 'यजिजोश्च इति फकि गायण इति रूपमिष्यते । तथा षष्टादिष्वपि युवापत्येषु गार्यायण इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यधपि सुलभमेव, गर्गात्तृतीयं गायें प्रति पञ्चमादीनामप्य. पत्यत्वात् । तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अनन्तरापत्ये इजि गागिः तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गागें: फकि गार्गायण इत्यपि स्यात्। तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाभावात् यजभावे इजि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गः फकि गार्गायण इति स्यात् । गोत्रप्रत्ययान्तादेव गार्ग्यशब्दात् गर्गस्य पञ्चमाधपत्ये यूनि फकि गायिग इत्येवेष्यते । तदर्थ गोत्रप्रत्ययान्तादेव यूनि प्रत्यय इति नियमः क्रियते-गोत्राधूनीति । तदाह-यून्यपत्ये गोत्रप्रत्ययान्तादेवेति। नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्तात् युवप्रत्ययान्ताच्चेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात् । नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति तत्र विध्यर्थमेवेदं स्यात् , नतु नियमार्थामति वाच्यम् , पुत्रपौत्रादिसाधारणोऽपत्यशब्द इत्येव भाष्ये सिद्धान्तितत्वादिति भावः ।
स्त्रियां तु न युवसझेति । इह अस्त्रियामति योगो विभज्यते । यूनीत्यनुवर्तते। उभयमपि प्रथमया विपरिणम्यते । तथाच स्त्री उक्तयुवसज्ञिका नेति फलितमिति भावः । नच नीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलाभादिति वाच्यम् , पञ्चमादिषु युवतिषु प्रत्ययमालाप्रसङ्गात् । नच 'एका गोत्रे इति नियमात्तनिवृत्तिः सम्भवतीति वाच्यम् , युवसज्ञया गोत्रसज्ञाया बाधात् । नच सत्यपि योगविभागे स्त्रियां न युवप्रत्यय इति व्याख्यायतामिति वाच्यम् , गोत्र. प्रत्ययेन युक्त्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गाग्र्य-' शब्दात् गोत्र यजन्तात्फकि गाग्र्यायण इति रूपमित्यर्थः। स्त्रियां युवसम्ज्ञानिषेधस्य
For Private and Personal Use Only