________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૃષ્ઠ
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
( सू ७०० ) इति समासो प्रहीष्यत इति चेत्, महाबाहुः न स्यात् । तस्मात् ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य' ( प ११४ ) इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । 'आत्' इति योगविभागादात्वं, 'प्रागेकादशभ्यः'( सू १९९५ ) इति निर्देशाद्वा । एकादश । महतीशब्दस्य 'चुंवरकर्मधारय ' ( सू ७४६ ) इति पुंवद्भावे कृते आत्त्वम् । महाजातीया । 'महतः आत्वे घास
[ तत्पुरुषसमास
1
स्वत एव निर्वर्तितत्वात् । 'सन्महत्' इत्ययं समासस्तु सम्महदादिशब्द समस्यमानं विशिष्योचार्य विहितत्वात् प्रतिपदोक्तः । ततश्च लक्षणप्रतिप्रदोक्तपरिभाषया 'आमहतो जातीये चेत्यत्र 'सन्महत्' इति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससम्भवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते - लाक्षणिकमित्यादिना । परिहरति- महाबाहुर्न स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात् प्रतिपदोक्तत्वाभावातदुत्तरपदे परे आखं न स्यात्, अतः समानाधिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षण प्रतिपदोक्तपरिभाषा प्रवृत्ते दुर्वारत्वात् महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह- तस्मादिति । तच्छदार्थमाह- समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्वम् । आस्वविधेः पदाङ्गाधिकारस्थत्वाभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिष्ठ पूर्वपदस्य महता विशेषणे इति तदन्तविधिलाभात् । परममहत्परिमाणवानित्यत्र तु महतः परिमाणं महत्परिमाणं परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति दिक् । ननु 'आन्महतः' इत्यत्र महत एव ग्रहणात् 'द्वयष्टन' इत्युत्तरसूत्रे द्व्यष्टनोरव ग्रहणात् एकादशेत्यत्र कथमात्त्वमित्यत आह- आदिति योगविभागादात्वमिति । योगविभागस्य भाष्यादृष्टत्वादाह - प्रागेकादशभ्य इति निर्देशा द्वेति । एकादेशेति । एकश्च दश चेति द्वन्द्वः । एकाधिका दशेति वा । 'आन्मद्दत' इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयर प्रत्यये परे महताजातीयेति स्थादित्यत आह- महतीशब्दस्येति । नच परत्वात्पुंवत्वं बाधित्वा आत्त्वं स्थादिति वाच्यम्, 'आन्महतः' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति व्याप्सूत्रे भाये उक्तत्वादिति भावः ।
For Private and Personal Use Only
•
महत आश्वे इति । घास, कर, विशिष्ट एषु परतः महत भावं पुक्त्वं च वक्तव्यमित्यर्थः । ननु 'आन्महतः' इत्यात्वे 'पुंवत्कर्मधारय' इति पुंवस्वे च सिद्धे किमर्थमिदमि