________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
मास
'एकविभक्तावषष्ठयन्तवचनम्' (वा ६७३) । एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः। तेन 'पञ्चखट्वी' इत्यादि सिध्यति । अर्ध पिप्पल्या अर्धपिप्पली । 'क्लीवे' किम् प्रामाः। द्रव्यैक्य एव । अर्धं पिप्पलीनाम् । (७१५) द्विती. यतृतीयचतुर्थतुर्याण्यन्यतरस्याम् २॥२॥३॥ एतान्येकदेशिना सह प्रा. म्वद्वा। द्वितीयं भिक्षाया द्वितीयभिक्षा। 'एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्याग्रहणसामर्थ्यात् । 'पूरणगुण-' (सू ७०५) इति
एकविभक्ताविति । 'एकविभक्ति चापूर्वनिपाते' इति सूत्रे 'अषष्ठ्यन्तम्' इति वक्तव्य. मित्यर्थः। ततश्च पिप्पलीशब्दस्य षष्ठयन्तत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वा. शब्दस्य नियतविभक्तिकत्वेऽपि षष्ठ्यन्तत्वादनुपसर्जनत्वात् 'गोस्त्रियोः' इति हस्वाभावे अदन्तत्वाभावेन 'द्विगोः इति डीबभावे पञ्चखटवेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह-एकदेशिसमासविषयकोऽयमिति । 'अपथं नपुंसकम्' इति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमन लिङ्गमिति भावः । अर्धपिप्पलीति । प्रथमानिर्दिष्टमित्यर्धशब्दस्योपसर्जनत्वात् र्पूवनिपातः । पिप्पलोशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि “एकविभक्तौ' इति निषेधादुपसर्जनत्वाभावान हस्व इति भावः । ग्रामार्ध इति । ग्रामस्या इति विग्रहः । ग्रामस्यांश इत्यर्थः। अर्धशब्दस्य समांशवाचित्वाभावेन नि. त्यनपुंसकत्वाभावान्नायं समासः। किन्तु 'षष्ठी' इत्येव समास इति षष्ठ्यन्तस्य पूर्वनिपातः। द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः। अर्धं पिप्पलीनामिति । अत्र द्रव्यैक्याभावान्न समासः । सति समासे अर्धपिप्पलीत्येव स्यात् , विशेज्यैक्यात् । इदं सूत्रं 'परवल्लिङ्गम्' इति सूत्रभाष्ये प्रत्याख्यातम् । द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । 'परवल्लिङ्गम्। इति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षायाः द्वितीय भागं भिक्षुकस्येत्यन्वयः । भिक्षाया इत्यवयवषष्ठी द्वितीयमित्यत्रान्वेति । द्वितीयमित्येतत्तु भिक्षुकस्येत्यत्र कर्मत्वेना. न्वेति । 'न लोक' इति निषेधान्न षष्ठी । अत्र द्वितीयमित्यस्य भिक्षुकस्येत्यनेन समासो न भवति । द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाभावादित्यर्थः। ननु विभा. पाधिकारेण विकल्पे सिद्धे अन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह-अन्यतरस्यामिति । अन्यतरस्याङ्ग्रहणसामर्थ्यात् पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठ्यपधादभूते. नानेन समासेन मुक्ते उत्सर्गो न प्रवतेत । महाविभाषाधिकारे "अपवादेन मुक्ते उत्सर्गो न प्रवर्तते" इति 'पारे मध्ये षष्ठ्या वा' इति वाग्रहणेन ज्ञापितत्वादिति
For Private and Personal Use Only