________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४६३
-
नेता अश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ।
त्यर्थः । कर्मण्युदाहरति-जगत इति । जगत्कर्मकसृष्टयनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मधातुयोगे अप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी । 'अकथितं च' इत्यत्र भाष्ये स्थितमेतत् । नेता अश्वस्येति । 'अकथितं च' इत्यत्र 'ग्राममजा नयति' इत्युदाहरणे अजा प्रधानं कर्म, ग्रामस्तु गुणकमेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अश्वः प्रधानकर्म, जुध्नस्तु गुण. कति शेयम्।
स्यादेतत्-कृतीति व्यर्थम् । नच तिव्यावृत्त्यर्थ तदिति वाच्यम् , ओदन पचतीत्यादौ 'न लोक' इति लादेशयोगे षष्ठीनिषेधादेव षष्ठयभावसिद्धः। शतेन क्रीतः शत्योऽश्वः इत्यादौ तु तद्धितयत्प्रत्ययाभिहितत्वादेव अचादेः षष्ठी न भविप्वति । न च देवदत्त हिरुगिस्यादौ हिरुगायव्ययबोध्यवर्जनादिक्रियां प्रति कर्मत्वादनेन षष्ठी शङ्कया, 'न लोकाव्यय' इति तनिषेधात् शेषत्वविवक्षायां तु षष्ठयत्र इष्यत एव । एवञ्च परिशेषात् कृयोग एवेयं षष्ठी पर्यवस्यतीति कि कृद्ग्रहणेनेति पृच्छतिकृति किमिति । उत्तरमाह-तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्वं कृतः अनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रियाविशेषणम् । 'सुम्सुपा' इति समासः । अनेनेत्यनुवृत्तौ कृतपूर्वशब्दात् 'पूर्वादिनि 'सपूर्वाञ्च' इति इनिप्रत्ययस्तद्धितः। तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयोगान भवति । ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन स. मासो न सम्भवति । कृतशब्दस्य कटशब्दापेक्षत्वेन सामर्थ्य विरहात् । अत एव तद्धि. तः इनिप्रत्ययोऽपि दुर्लभः । किञ्च कृत इति क्तप्रत्ययेन कटस्थ कर्मणोऽभिहितत्वेन ततः षष्ठयाः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्ग्रहणेन । क्तप्रत्ययेन कृता अ. भिहितत्वादेव कटात् द्वितीयापि दुर्लभेति चेत् , मैवम् , कृत अम् पूर्व अम् इत्यलो. किकविग्रहवाक्ये कटस्थासन्निहिततया कर्मत्वेनान्वयासम्भवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्यासम्भवे सति नपुंसके भावे कः' इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाभावात् समासतद्धितौ निर्बाधौ। ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्व कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिात कर्मजिज्ञाज्ञायां कटमित्यन्वेति,गुणभूतयापि क्रियया कारकसम्बन्धस्य कटं कृतवानित्यादौ दर्शनात् । तच्च कर्मत्वं न क्तप्रत्ययेनाभिहितम् , तस्य भावे विधानात् । नापीनिप्रत्ययेन, तस्य कर्तरि विधानात् । तथाच असति कृद्ग्रहणे षष्ठी स्यात् । तन्निवृत्त्यर्थ कूदग्रहणमिति भाष्ये स्पष्टम् ।
न च निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यम् , 'नपुंसके क्त भावे
For Private and Personal Use Only