________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
म्बुद्धौ ६४८॥ नान्तस्योपधायाः दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे। (२५१) अपृक्त एकाल्प्रत्ययः ।।४१॥ एकात्प्रत्ययो यः सोऽपृक्तसम्ज्ञः स्यात् । (२५२) हल्ल्यान्भ्यो दीर्घात्सुतिस्यपृक्तं हल ६१॥६॥ हलन्तात्पर दीधौं यो झ्यापौ तदन्ताच्च परं सु ति सि इत्येतदपृक्तं हल लुप्यते । 'हल्ल्याभ्यः किम् ? प्रामणोः। 'दीर्घात्' किम् ? निष्कौशाम्बिः । अतिखट्वः ।
धात्वं न भवति । अन्यथा 'शास इदहलोः' इति शकारस्य इकारप्रसङ्गः। वर्णनहणं किम् । शास्धातौ शा इति समुदायस्य उपधात्वं न भवति । अन्यथा शा इति समुदायस्य इकारः स्यात् । न चालोन्त्यपरिभाषया आकारस्यैव इकारो भवतीति वाच्यम् , 'नानर्थकेऽलोन्त्यविधिः' इति तन्निषेधात् । सर्वनामस्थाने । 'नोपधायाः इति सूत्रमनुवर्तते। न इति लुप्तषष्ठीकं पदम्। तेनाङ्गस्येत्यवयवषष्ठयन्तं विशेप्यते । तदन्तविधिः । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह-नान्तस्येत्यादिना । सखान् स् इति स्थिते अपृक्तकार्य वक्ष्यन् अपृक्तसंज्ञामाह-प्रपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दोऽसहायवाची । 'एके मुख्यान्यकेवलाः' इत्यमरः। स् इत्यस्यापृक्तसंज्ञायाम्।
इल्ङयाब्भ्यो। हल् च डी च आप च इति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ड्यापोरेव दीर्घादिति विशेषणम्, नतु हलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । हल्ड्याउभ्य इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया प्रत्ययग्रहणपरिभाषया च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घड्याबन्ताच्च परमिति लब्धम् । सुतिसि इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । 'लोपो व्यो' इत्यतो लोप इत्यनुवर्तते । तच इह कर्मसाधनमाश्रीयते । लुप्यत इति लोपः। कर्मणि घन् । तदाह-हलन्तात्परमित्यादिना। हल्ङ्याब्भ्यः किमिति । राम इत्यादावदीर्घान्त. त्वान्न दोष इति प्रश्नः । ग्रामणीरिति । ग्राम नयतीति विग्रहः । णी प्रापणे 'सत्सू. द्विषः इत्यादिना क्विप् । 'अग्रग्रामाभ्यां नयतेो वाच्यः' इति णत्वम् । हल्ड्याबन्तत्वाभावान्न सुलोपः । दीर्घात् किमिति । ड्यापोर्दीर्घत्वाव्यभिचारात् किमर्थ दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः । अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहे 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः । 'गोस्त्रियोः' इति हृस्वत्वम् । अन ड्यापोर्हस्वत्वान
For Private and Personal Use Only