________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४६
पूर्वागत-घातिकसूची।
| विष्णौ न ९२६ / ष लध्वक्षरं पूर्वम् १०५ | | विश्वगित्युत्तर १९०७ | षटवे षङ्गवच् १९३० लिङ्गबाधनं वा २१०० | विस्तारे पटच् १८३० षष उत्त्वं दतृदशधा ११ लोकस्य पृणे १००० वृक्षादौ विशेषाणामेव ९१६ | षषष्ठाजादिवचना २०३० लोपः पूर्वपदस्य २०६९ वृत्तेश्च १९०८ | पाद्यमश्वाब्वाच्यः ५२८ लोम्नोऽपत्येषु २६५,१०७० वृद्धस्य च पूजायां १०९२ ल्यब्लोपे कर्मण्यधि ५९४ | वृद्धाश्चेति वक्तव्यम् १२४७ सन्यापूर्वपदानां १६८३ | वृद्धवृधुषिभावो १९८०
| सन्याया मल्पीयस्याः ८९८ वटकेभ्य इनिर्वाच्यः १८८२ वृद्धयौत्त्वतृत्वद्भाव ३२०
सङ्ख्याया नदीगोदा ९४३ वत्वन्तात्स्वार्थे १८३८ वेनों वक्तव्यः ८५९ सहयायास्तत्पुरुषस्य ८५१ वनो न हश इति ४५६ वैर देवासुरादिभ्यः १५०५ सङ्घाते कटच् १८३० वयस्यचरम इति ४७८
व्यासवरुडनिषाद १०९० | संज्ञायां वा ५०० वयोवाचकस्यैव हा ४८६
संज्ञायां स्वार्थे १७२४ वर्णका तान्तवे १६४
संज्ञोपसर्जनीभूतास्तु २२२ वर्णानामानुपूष्येण ९०९ शकन्ध्वादिषु पररूपम् ७९ सम्पुकानां सो १३८ १३९ वर्तका शकुनौ प्राचाम्४६४ |
| शकलकर्दमाभ्याम् १२०३ | सम्बुद्धौ नपुंसकानां ३६८ वहेस्तुरणिट् च १५००
शतरुद्राद्ध च १३० सम्भस्त्राजिनशण ४६४ वा गोमयेषु १३९३
शब्दायतेन
५४० सम्भ्रमेण प्रवृत्तौ २१४७ वाग्दिक्पश्यच्यो ९९ शरः खयः ।। १३८ सदच्काण्डप्रान्त ४५४ वातपित्तश्लेष्मभ्यः १७०४ शसि बह्वल्पार्थस्य ८३६ समानवाक्ये निघात ४०७ वातात्समूहे
१९२८ | शाकपार्थिवादीनां ७३९ समानस्य १९७० वा नामधेयस्य १३३८ । शिखामालासं १९२३ समासप्रत्ययविधौ २६ वा प्रियस्य ८९८ शीतोष्गतृप्रेभ्य १९२८ | समाहारे चायमिष्यते ६७४ वायुशब्दप्रयोगे १२३ | शोले को मलोपश्च २०२८ समिधामाधाने १५०० या हतजग्धयोः ५६ | शुनो दन्तर्दशाकर्ण १०४१ सर्वजनाट्ठञ् १६७१ वा हितनाम्र हात ११५७ शदा चामहत्पूर्वा ४९४ | सर्वत्राग्नि १२३६ विद्यायोनिसम्बन्धेभ्य ९८१ | शृङ्गबृन्दाभ्यामारकन् १९२८ सर्वनामसवययोरुप ८९८ विद्यालक्षण १२७० | शेफपुच्छलाङ्गलेषु ९९ सर्वनाम्नो १८, २१४० विनापि प्रत्ययं २०३६ | शेषे विभाषा ६२४ सर्वाणो वेति १६७२ विभक्तौ लिङ्गविशिष्टा३०० | श्रविष्ठाषाढाभ्यां १४०८ | सदिका १९४१ विभाजयितुणि १५९९ / श्रेण्यादिषु च्व्यर्थवचनं०३८ सादा सा० १२४०, १७८९ विभाषाप्रकरणे २२६ / श्रोत्रियस्य यलोपश्च १७९९ / सर्वोभयार्थी १९५६ विशसितुरिड्लोप १९९९ । श्वशुरख्योंकाराकार० १२३ [ सविशेषणस्य प्रतिषेधः८१८
20
For Private and Personal Use Only