________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२०
पूर्वागत-सूत्रसूची। ८८२ अधुना [४४० अनुप्रतिगृणश्च
। ४९१ अपपरी ६०८ अध्ययनतो 1८३७ अनुप्रवचमादि | ९४ अपमित्ययाकि ८१७ अध्यर्धपूर्वाद्विगो ७३६ अनुब्राह्मणादिनिः ६६८ अपरस्पराः ८६० अध्यायानुवाकयोः
४९२ अनुर्यत्समया ३६७ अपरिमाणवि ८०२ अध्यायन्यदेशका ४२५ अनुलक्षणे
*३३ अपवर्ग ७१ अध्यायेध्येवर्षे: ६०७ अनुवादे चरणानाम्
६६९ अपम्करो ८५० अध्यनो यत्खौ ४७० अनुतिकादी
९२२ अपादान चाही ६०८ अध्वर्युक्रतुरनपुं ८८ अनुस्वारस्य ययि ४४५ अपादाने पञ्चमी ७०३ अन् ६९२ अनृष्यानन्तये
४२९ अपिः पदार्थसं ३४८ मन उपधालो | ५६५ अनेकमन्यपदार्थे
७०१ अपूर्वपदादन्यतः १६२ अन सौ ३५ अनेकालिशत्सर्वस्य
१६३ अपृक्त एकाल्प. ३९ अननि च
३४७ अनो बहुवीहे। ५०६ अपेतापोढमुक्त ९१२ अनत्यन्तगतो ५६० अनोधमायस्सरसा ७२२ अपोनप्पान्नप्त १४० अनत्याधान .६९ अन्तःपूर्वपदाट्टम्
३१२ अपो मि ८८३ अनद्यतने हिल (१४३ अन्तरं बहिर्योगोप
१८२ अप्तन्तृच्स्वर ९१७ अनन्तावसथेतिह | ५३८ अन्तरपरिग्रहे
५५१ अपूरणीप्रमा ४१० अनभिहिते ४२४ अन्तरान्तरेण युक्ते
७६ अप्लुतवदुप ४९७ अनश्च ४४८ अन्तर्धा येनादर्श
३६८ अभाषितर्पस्काच्छ २३८ अनाप्यका ५८८ अन्तर्बहियोच
७७५ अभिजनश्च २८५ अनिदितां हल ३७३ अन्तर्वत्पतिवतो
| ९१० अभिजिद्विदभृ ८९८ अनुकम्पायाम् ६१ अन्तादिवच्च
४२२ अभिनिविशश्व १३७ अनुकरण ८९२ अन्तिकबाढयो
| ७७४ अभिनिष्कामति ८६२ अनुकामिका ८०५ अन्नपणः
४३७ अभिरमागे ६३४ अनुगवमायामे १०४ अन्नेन व्यञ्जनम्
९२५ अभिविधौ ९१४ अनुगादिनष्ठक ३७९ अन्यतो डीए ।
८६० अभ्यमित्राच्छ ८५० अनुग्वलङ्गामी ४९५ अन्यपदार्थे च
७६४ अमावास्याया २७९ अनुदात्तं सर्व | ४५० अन्यारादितरतें
१२९ अमि पूर्वः ७२९ अनुदात्तादेर ६३४ अन्ववतप्नाद्रह |६४० अमूर्धमस्तकात ७८६ अनुदात्तादेव 1 ६८३ अपत्यं पौत्र ६४५ अमैवाव्ययेन ९३ अनुनासिकात्परोऽनु ५१९ अपथं नपुंसकम् १७४ अम्बार्थनयोह ८४७ अनुपदसर्वाना | ७५५ अपदातो २३३ अम् सम्बुदौ ८६४ अनुपधन्वेष्टा १३३ अपदान्तस्य ८६२ अयः शुलदण्डा ३५९ अनुपसर्जनात् | ४८७ अपपरिबहिरभवः । ०६४ भरण्यान्मनुष्ये
For Private and Personal Use Only