________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सागरथी अधिको गंभिर, सेव्यो आपे भवनो तीर, सेवे सुरनर क्रोडाक्रोड, करम तणा मद नाखे मोड.
मन वसी. ४ भेट्यो भावे आदि जिणंद, मुज मन वाध्यो परमानंद, विमल विजय वाचकनो शिष्य, राम कहे मुज पूरो जगीश.
मन वसी.५ ५६. आदिजिनं वन्दे गुणसदनं आदिजिनं वन्दे गुणसदनं सदनन्तामलबोधं रे; बोधकतागुणविस्तृतकीर्ति कीर्तित-प्रथमविरोधं रे आदि०१ रोध-रहित विस्फुरदुपयोगं योगं दधतमभङ्गं रे; भङ्ग नय-व्रजपेशल-वाचं वाचंयमसुखसङ्गं रे आदि० २ संगत-पद-शुचि-वचन-तरङ्ग रङ्गं जगति ददानं रे; दान-सुर-द्रुम-मंजुल-हृदयं हृदयंगमगुणभानं रे आदि०३ भाऽऽनन्दित-सुरवर-पुन्नाग नागर-मानस-हंसं रे; हंसगतिं पंचम-गति-वासं वासवविहिताशंसंरे आदि०४ शंसंतं नय-वचनमनवमं नव-मङ्गल-दातारं रे; तार-स्वरमघ-घन-पवमानं मान-सुभट जेतारं रे आदि० ५
(वसन्ततिलका छन्द) इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदाच्छ्रीमद्यशोविजयवाचकपुङ्गवेन; श्री पुण्डरीक-गिरिराज-विराजमानो, मानोन्मुखानि वितनोतु सतां सुखानि.
९१
For Private and Personal Use Only