________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gyanmandir
।। चोवीशी बीजी ।।
श्रीमते सिद्धचक्राद्य - बीजाय परमार्हते । नत्वा तत्पूर्वसेवाया- स्तपोविधिरथोच्यते । ।१ ।। आश्विनस्य सिताष्टम्यां निर्दोषायां यथाविधि । कृत्वा श्रीसिद्धचक्रार्चा- माद्याचाम्लो विधीयते ।।२ ।। ततश्चाष्टानिकोत्सवं, कृत्वाऽऽशु नवमे दिने । कृते पञ्चामृतस्नात्रे, ह्याचाम्लो नवमो भवेत् । । ३ । । एवं चैत्रे नवाचाम्ला, भवन्त्येव निरन्तराः । ततोऽर्धपञ्चवर्षेषु, सम्पूर्णं पूर्यते तपः । । ४ । । एकाशीतिर्भवत्येव-माचाम्लानामिहाथवा । अशक्तैरेकभक्ताना- मेकाशीतिर्विधीयते । ।५ ॥ इत्थं श्रीसिद्धचक्रस्य, तपः कृत्वा ह्युपासकैः । कार्यमुद्यापनं तस्य, यथाशक्त्या विवेकिभिः । । ६ ।। मण्डलं सिद्धचक्रस्य, चैत्यादौ शुद्धभूतले । सन्मन्त्रपूतैः पञ्चाभ- धान्यैरालिख्यते स्फुटम् ।।७।। तत्रार्हमिति बीजोर्ध्व स्थापितप्रतिमाऽग्रतः ।
स्थाप्यं सन्नालिकेरस्य सखण्डाज्योरुगोलकम् । । ८ ।।
श्री सिद्धचक्र महापूजन विधि
सिद्धाद्यष्टदल श्रेणि-रपि पूज्या च गोलकैः । शर्करालिङ्गकैरर्च्या, षोडशानाहतावली । । ९ ।।
For Private And Personal Use Only
द्राक्षाश्चैकोनपञ्चाश-दष्टवर्गाक्षरोपरि । बीजपूराष्टकं सप्ता-क्षरमन्त्रेषु मण्डयेत् ।।१०।।