________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| Om namaḥ siddhebhyaḥ1 ||
atha prakṛtam || 1 ||
athaçabda ânantaryârtho S dhikârârthaç ca | prakṛtiḥ samskṛtam | tatrabhavam tata âgatam vâ prâkṛtam samskṛtânantaram prâkṛtam adhikriyate samskṛtânantaram ca2 prâkṛtasyânuçâsanam siddhasâdhyamânabhedasamskṛtayoner evas tasya laxanam na deçyasyeti jñâpanârtham | samskṛtasamam tu samskṛtalaxanenaiva gatârtham | prâkṛte ca prakṛtipratyayalingakârakasamâsasamjñâdayaḥ samskṛtavad veditavyâh | lokâd iti ca vartate | tena rtlrl'aiauñañaçasha visarjanîyaplutavarjo varnasamâmnâyo lokâd avagantavyah | ñañau svavargasamyuktau bhavata eva aidautau ca keshâmcit | kaitavam kaiavam saundaryam saumariam 10 kauravâḥ kauravâ| tatha asvaram11 vyañjanam dvivacanam caturthîbahuvacanam ca na bhavati |
Acharya Shri Kailassagarsuri Gyanmandir
bahulam || 2 ||
bahulam ity. adhikṛtam veditavyam â çâstraparisamâpteḥ | tataç ca kvacit pravṛttiḥ kvacid apravṛttiḥ kvacid vibhâsha kvacid anyad eva bhavati tac ca yathasthanam darçayishyâmaḥ |
Pischel, Hemacandra,
arsham || 3 ||
rshinâm idam ârsham | ârsham prakṛtam bahulam bhavati | tad api yathasthanam darçayishyâmaḥ12 | ârshe hi sarve vidhayo vikalpyante 13 | || dirghahrasvau mitho vṛttau || 4 ||
vṛttau samâse svarânâm dîrghahrasvau bahulam bhavataḥ mithaḥ parasparam | tatra hrasvasya dîrghah | antarvediḥ | amtâveî | saptavim
1) C. çriganeçaya namaḥ çrîgurucaranakamalebhyo namah. D. namo ganeçâya çrîgurucaranakamalebhyo namah b. çriganeçâya namah 2) om. b. 3) b. iva 4) B. "eva 5) C. addit: e 6) B. sa 7) b. "varjyo 8) B. ogya 9) C. add. 11) B. tathâsvo b. tathâ ca asyo
mate
10) C. E. b. sauariam; A. B. iyan 13) B. "pamte.
12) B.
"rçça"
For Private and Personal Use Only
1
T. I, 1, 18. V. IV, 1.