________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३
यस्य च मूर्तिः कनकमयीव, स्वस्फुरदाभा कृतपरिवेपा || वागपि तवं कथयितुकामा,
स्यादुपदपूर्वा रमयति साधून् ॥ १०७॥ विधेयं वार्य चानुभयमुभयं मिश्रमपि तत् । विशेषैः प्रत्येक नियम विषयैश्चापरिमितैः || सदान्योन्यापेक्षैः सकलभुवन ज्येष्ठ गुरुणा । त्वया गीतं तत्वं बहुनय विवक्षेतरवशात् ॥ ११८ ॥ ( स्वामी समन्तभद्रकृत वृहत् स्वयंभू स्तोत्र )
(१७) तस्याग्रशिष्यो वरदत्त नामा,
Acharya Shri Kailassagarsuri Gyanmandir
सद्दृष्टि - विज्ञान - तपःप्रभावात् । कर्माणि चत्वारि पुरातनानि,
विभिद्य कैवल्यमतुल्य मापत् ॥२॥ एवं स पृष्टो भगवान् यतीन्द्रः, श्रीधर्मसेनेन नराधिपेन ।
हितोपदेशं व्यपदेष्टुकामः,
प्रारब्धवान् वक्तुमनुग्रहाय ॥ ४२ ॥ येsस्त्वया प्रश्नविदा नरेन्द्र !
चतुर्गतीनां सुखदुःखमूलाः ।
पृष्टा यथावद्विनयोपचारै
रेका बुद्ध्या शृणु ते ब्रवीमि ॥ ४३ ॥
( आ० जटासिंहनन्दिविरचित, वरांगचरित सगँ ३ पृ० २६-३०)
इन दिगम्बर प्रमाणों से निर्विवाद है कि- तीर्थकर व केवलीओ की वाणी मुखसे निकली है, साक्षरी है, मनोहर है, गम्भीर है, स्याद्वादवाली है, नयनिक्षेपादियुक्त है और गेयपद्धतिबाली है । दिगम्बर- केवलीओ को मन होता है या नहीं इसके लिये भी कुछ मतभेद है ।
For Private And Personal Use Only