________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९०) स्वाहा ।। श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश, मुकुटाभ्यर्चितांघ्रये ॥१॥ शान्तिः शान्तिकरः श्रीमान् , शान्ति दिशतु मे गुरुः ॥ शान्तिरेव सदा तेषां, येषां शांतिगृहे गृहे ॥२॥ ॐ उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुर्निमित्तादि ॥ संपादितहितसंपत् , नामग्रहणं जयति शांते ॥ ३ ॥ श्रीसंघपौरजनपद, राजाधिपराजसंनिवेशानाम् ॥ गोष्ठिपुरमुख्यानां, व्याहरणैाहरेच्छांतिम् ॥ ४ ॥ श्रीश्रमणसंघस्य शांतिर्भवतु, श्रीपौरलोकस्य शांतिर्भवतु श्रीजनपदानां शांतिर्भवतु, श्रीराजाधिपानां शांतिर्भवतु, श्रीराजसंनिवेशानां शांतिर्भवतु, श्रीगोष्ठिकानां शांतिर्भवतु, ॐ स्वाहा ॥ २ ॥ ॐ ही श्री पार्श्वनाथाय स्वाहा ।। एषा शांतिः प्रतिष्ठायात्रास्नात्रावसानेषु, शांतिकलशं गृहीत्वा कुंकुमचंदनकर्पूरागरुधूपवासकुसुमांजलिसमेतः, मात्रपीठे श्रीसंघसमेतः शुचिः शुचिर्वपुः पुष्पवस्त्रश्चंदनाभरणालंकृतः, चंदनतिलकं विधाय पुष्पमालां कंठे कृत्वा, शांतिमुद्घोषयित्वा शांतिपानीयं मस्तके दातव्यमिति ॥ नृत्यंति नृत्यं मणिपुष्पवर्ष, सृजति गायति च मंगलानि ॥ स्तोत्राणि गोत्राणि पठंति मंत्रान् , कल्याणभाजो हि जिनाभिषेके ॥ १ ॥ अहं तित्थयरमाया, शिवादेवी तुह्म नयरनिवासिनी ॥ अह्म शिवं तुझ शिवं असुहोवसमं शिवं भवतु खाहा ॥२॥ शिवमस्तु सर्वजगतः, परहितनिरता भवंतु भूतगणाः ।। दोषाः प्रयांतु नाशं, सर्वत्र सुखी भवंतु लोकाः ॥३॥ उपसर्गाः क्षयं यांति छिद्यते विनवल्लयः ॥ मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥ ४ ॥ इति श्रीवृद्धशांतिः समाप्ता ॥
For Private And Personal Use Only