________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(ए) सर्वरितौघनाशनकराय सर्वाशिवप्रशमनाय ॥ दृष्टग्रहजूतपिशाच, शाकिनीनां प्रमथनाय ॥ ५॥ यस्येति नाममंत्र, प्रधानवाक्योपयोगकृततोषा ॥ विजया कुरुते जनहित, मिति च नुता नमत तं शांतिम् ॥ ६ ॥ जवतु नमस्ते जगवति, विजये सुजये परापरैरजिते ॥ अपराजिते जगत्यां, जयतीति जयावहे जवति ॥ ७ ॥ सर्वस्यापि च संघस्य, लफ कल्याणमंगलप्रददे ॥ साधूनां च सदा शिव, सुतुष्टिपुष्टिप्रदे जीयाः॥७॥ नव्यानां कृत सिद्धे, निवृतिविर्वाणजननि ! सत्त्वानाम् ॥ अजय प्रदाननिरते, नमोस्तु स्वस्तिप्रदे तुन्यम् ॥ ए॥ नक्तानां जन्तूनां, शुनावहे नित्यमुद्यते देवि! ॥ सम्यग्दृष्टीनां धृति, रतिमतिबुद्धिप्रदानाय ॥ १० ॥ जिनशासननिरताना, शांतिनतानां च जगति जनतानाम् ॥ श्रीसंपत्कीर्तियशो, वद्धिनि ! जय देवि विजयस्व ॥११॥ सलिलानल विषविषधर, पुष्ट-ग्रह-राजरोगरणनयतः ॥ राक्षसरिपुगणमारी, चौरेतिश्वापदादिन्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शांतिं च कुरु कुरु सदेति ॥ तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्वस्ति च कुरु कुरु त्वं ॥ १३ ॥ जगवति गुणवति शिवशांति, तुष्टि पुष्टि स्वस्तीह कुरु कुरु जनानाम्॥मिति नमो नमो हाँ, झी झः यःक्षाही फुट फुट स्वाहा ॥ १४ ॥ एवं यन्नामादर, पुरस्सरं संस्तुता जया देवी ॥ कुरुते शांतिं नमतां, नमो नमः शांतये तस्मै ॥ १५॥ इति पूर्वसूरि दर्शित, मंत्रपदविदलितःस्तवः शांतेः॥ सलिलादिनयविनाशी, शांत्यादिकरश्च जक्तिमताम् ॥ १६ ॥ यश्चैनं पठति सदा, शृणोति जावयति वा यथायोग्यम् ।। स
श्राव..
For Private And Personal Use Only