________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३ )
०
पौंड्रे ॥ मा पुलिंडे विमकवलये कान्यकुब्जे सुराष्ट्रे ॥ श्री० ॥ ६ ॥ चंद्रायां चंद्रमुख्यां गजपुरमथुरा पत्तने चोकयिन्यां, कौशांव्यां कोशलायां कनकपुरवरे देवगिय व काश्याम् ॥ रासक्ये राजगेहे दशपुरनगरे नद्दिले ताम्रलिप्त्यां ॥ श्री० ॥ ७ ॥ स्वर्गे मर्त्यैऽतरिक्षे गिरिशिखर हृदे स्वर्णदीनीर तीरे, शैलाग्रे नागलोके जलनिधिपुलिने जूरुहाणां निकुंजे ॥ ग्रामेऽरण्ये वने वा स्थलजलविषमे दुर्गमध्ये त्रिसंध्यं ॥ श्रीम ॥ ८ ॥ ""श्रीमन्मेरौ कुलात्रौ रुचकनगवरे शाहमलौ जंबुवृक्षे, चौजन्ये चैत्यनंदे रतिकररुचके कौंरुले मानुषांके || इकारे जिनात्रौ च दधिमुखगिरौ व्यंतरे स्वर्गलोके, ज्योतिलोंके जवंति त्रिभुवनवलये यानि चैत्यालयानि " ॥ ए ॥ इवं श्री जैन चैत्यस्तवनमनुदिनं ये पठति प्रवीणाः, प्रोद्यकल्याणहेतुं कलिमलहरणं भक्तिनाजस्त्रिसंध्यम् ॥ तेषां श्रीतीर्थयात्राफल मतुलमलं जायते मानवानां कार्याणां सिद्धिरुच्चैः प्रमुदितमनसां चित्तमानंदकारि ॥ १० ॥ इति चैत्यवंदनं संपूर्णम् ॥ इति ॥ ३४ ॥
"
पीछे गुरुमुखे पञ्चरका करकें ॥ इलामो अणुस कहिकें गुरु एक गाथाकी स्तुति कहे.
|| पीछे णमो खमासमा नमोऽईत्सिद्धा० ॥ कहकर 'पर समय तिमिरतरणिं' ए तीन गाथा कहें, सो लिखते हैं ॥
१ क चंद्रमुख्याम् ख चंद्रावत्यां २ नवमी गाथा उक्तार्थ अने प्रक्षेप क.
For Private And Personal Use Only