________________
Shri Mahavir Jain Aradhana Kendra
३८४
www.kobatirth.org
श्रमण-सूत्र
Acharya Shri Kailashsagarsuri Gyanmandir
क्षमाश्रमणानां देवसिक्या दिवसेन निर्वृत्तिया श्राशातनया, त्रयस्त्रि' शदन्यतरया, यत् किंचनमिध्यया = यत्किंचित्कदालम्बनमाश्रित्य मिथ्यायुक्तेन कृतया ।
मनोदुष्कृतया - मनोजन्यदुष्कृतयुक्तया वचोदुष्कृतया = सा धुवचननिमित्तया, काय दुष्कृतया = श्रासनगमनादिनिमित्तया-क्रोधया = क्रोधवत्या क्रोधयुक्तया, मानया = मानवत्या मानयुक्तया, मायया = मायावत्या मायायुक्तया, लोभया = लोभवत्या लोभयुक्तया [ क्रोधादिभिर्जनितया इत्यर्थः ]
सर्वकालिक्या = इहभवाऽन्यभवाऽतीताऽनागत सर्वकालेन निर्वृत्तया, सर्व मिथ्योपचार या= सर्व मिथ्याक्रियाविशेषयुक्तया, सर्वधर्मातिक्रमणयाश्रष्ट प्रवचनमातृरूप सर्वधर्मलङघनयुक्तया, आशातनया = बाधया-यो मया श्रतिचारः = अपराधः कृतः तस्य क्षमाश्रमण ! प्रतिक्रमामि = पुनः करणतया निवर्तयामि निन्दामि गर्हे आत्मानं - आशा तनाकरण कालवर्तिनं दुष्टकर्मकारिणं अनुमतित्यामेन व्युत्सृजामि= भृशं त्यजामि ।
For Private And Personal