________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायाऽनुवाद
३८१. असंयम परिजानामि, संयममुपसंपद्य । अब्रह्म परिजानामि, ब्रह्म उपसंपद्ये । अकल्पं परिजानामि, कल्पमुपसंपर्छ। अज्ञानं परिजानामि, ज्ञानमुपसंपर्छ । अक्रियां परिजानामि, क्रियामुपसंपद्ये। मिथ्यात्वं परिजानामि, सम्यक्त्वमुपसंपधे । अबोधिं परिजानामि, बोधिमुपसंपर्छ। ममार्ग परिजानामि, मार्गमुपसंपर्छ। ___यत्स्मरामि, यच् च न स्मरामि । यत्प्रतिक्रमामि, यच च न प्रतिक्रमामि । तस्य सर्वस्य देवसिकस्य अतिचारस्य प्रतिक्रमामि ।
श्रमणोऽहम, संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा, अनिदानः, दृष्टि-सम्पन्नः, मायामृषाविवर्जितः ।
अर्ध - तृतीयेषु द्वीप-,
समुद्रषु पञ्चदशसु कर्मभूमिषु । यावन्तः केऽषि साधवः,
रजोहरण-गोच्छप्रतिग्रहधराः !!
पञ्चमहाव्रतधराः,
अष्टादश शीलान - सहस्र-धराः ! अक्षताचार-चारित्राः, तान् सर्वान शिरसा मनसा मस्तकेन वन्दे !!
( ३० )
क्षमापना-सूत्र श्राचार्य-उपाध्याये,
शिष्ये साधर्मिके कुल-गणे च । ये मया केऽपि कषायाः,
सर्वान् त्रिविधेन क्षमयामि ।।
For Private And Personal