________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायाऽनुवाद
३७६ गुप्तिभिः [ सम्यगपालिताभिः ] दशविधे श्रमण धर्म, एकादशभिः उपासक प्रतिमाभिः [अश्रद्धानवितथप्ररूपणामिः] द्वादशभिः भिक्षुप्रतिमाभिः, त्रयोदशभिः क्रियास्थानः, चतुर्दशभिः भूतग्रामैः [विराधितैः ] ; पञ्चदशभिः परमाधार्मिकैः [ एतेषां पापकर्मानुमोदनाभिः]; षोडशभिः गाथाषोडशः - सूत्रकृताङ्गाद्यश्रु तस्कन्धोध्ययनः [एषामविधिना पठनादिभिः] सप्तदशविधे संयमे; अष्टादशविधेऽब्रह्मचर्ये; एकोनविंशत्या ज्ञाताध्ययनैः; विंशत्या असमाधिस्थानः; एकविंशत्या शबलैः; द्वाविंशत्या परीषहैः [ सम्यगसोढः] त्रयोविंशत्या सूत्रकृताध्ययनैः; चतुर्विंशत्या देवैः; पञ्चविंशत्या भावनाभिः [ अभाविताभिः ]; पविशत्या दशा-कल्प व्यवहाराणामुद्देशनकालैः [अविधिना गृहीतैः ] ; सप्तविंशत्या अनगारगुणैः; अष्टाविंशत्या प्राचार-प्रकल्पैः; एकोनविंशता पापश्रुतप्रसङ्गः [पापकारण तासेवनैः ]; त्रिंशता मोहनीयस्थानः [कृतैः चिकीवितैर्वा एकत्रिंशता सिद्धादिगुणः द्वात्रिंशता योगसंग्रहैः [अननुशीलितैः ]; त्रयस्त्रिंशता आशातनाभिः= अवज्ञाभिः. (१) अर्हतामाशातनया, (२) सिद्धानामाशातनया, (३)
आचार्याणामाशातनया, (४) उपाध्यायानामाशातनया, (५) साधूनामाशातनया, (६) साध्वीनामाशातनया, (७) श्रावकाणामाशातनया, (८) श्राविकाणामाशातनया, (६) देवानामाशातनया, (१०) देवीनामाशातनया, (११) इहलोकस्य आशातनया, (१२) परलोकस्य आशातनया, (१३) केवलिप्रज्ञप्तस्य धमस्य आशातनया, (१४) सदेवमनुजासुरस्य लोकस्य अाशातनया, (१५) सर्वप्राण-भूत-जीव-सत्त्वानामाशातनया, (१६) कालस्य अाशातनया, (१७) श्रुतस्य आशातनया, (१८) श्रुतदेवतायाः पाशातनया, (१६) वाचनाचार्यस्य आशातनया, (२०) यद् व्याविद्धम् = विपर्यस्तम् (२१) व्यत्या
For Private And Personal