SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संस्कृतच्छायाऽनुवाद ३७५ दुष्प्रत्युपेक्षरपया = दुर्निरीक्षणलक्षणयाः श्रप्रमार्जनया = मूलत एव रजोहरणादिनाऽस्पर्शनया, दुष्प्रमार्जनया = प्रविधिना प्रमार्जनया, अतिक्रमे, व्यतिक्रमे, अतिचार, अनाचार, यो मया दैवसिकः अतिचारः कृतः, तस्य मिथ्या मम Acharya Shri Kailashsagarsuri Gyanmandir दुष्कृतम् ! ( ११ ) असंयम सूत्र प्रतिक्रमामि एकविधे = एकप्रकारे असंयमे [ = श्रविरतिलक्षणे सति श्रप्रतिषिद्धकरणादिना यो मया देवसिकोऽतिचारः कृत इति गम्यते तस्य मिथ्या दुष्कृतमिति सम्बन्धः । एवमन्यत्रापि योजना कार्या ] ( १२ ) बन्धन सूत्र प्रतिक्रमामि द्वाभ्यां बन्धनाम्याम् = हेतुभूताभ्याम् [ योऽतिचारु कृतस्तस्मात् ] (१) राग - बन्धनेन, ( २ ) द्वेष - बन्धनेन ! ( १३ ) दण्ड सूत्र प्रतिक्रमामि त्रिभिः दण्डैः हेतुभूतैर्योऽतिचारस्तस्मात् (१) मनोदण्डेन, (२) बचोदण्डेन (३) कायदण्डेन । ( १४ ) गुप्ति सूत्र प्रतिक्रमामि तिसृभिः गुप्तिभिः = सम्यग् अपरिपालिताभिः हेतुभूताभिः । (१) मनोगुप्त्या, (२) बचोगुप्त्या, (३) कायगुप्त्या ! For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy