________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥६९॥
सूत्रम्
ति तिलेश्सर्षकम च, तच्च नामापाच्चतुःपाटकिय
AAAAAAAAAAAAAAA
HTTY Pochodiadhochohodochodocoooooooooooooooooooooooooooooooo
9 भटककर्म६ । 'फोडिं'ति सर:कूपादिखननशिलाकुट्टनादिस्फोटकर्म ७।'दंतसंखवणिज्जयं ति दन्तकेशनखशृङ्ग त्वक्रोमकपर्दशङ्खशुक्त्यादीनां पञ्चेन्द्रियविकलेन्द्रियाङ्गानामाकरे क्रयो दन्तशङ्खवाणिज्यम् ८। तथा 'रसकेसवाणिज्ज'ति० नवनीतवशामधुमद्यादिक्रयो रसवाणिज्यम् ९ । द्विपाच्चतुःपादविक्रयः केशवाणिज्यं, तच्च १०। तथाशब्दस्यानुक्तसमुच्चयार्थत्वान्निलाञ्छनकर्म च, तच्च नाशावेधाङ्कनमुष्कच्छेदनपृष्ठगालनकर्णकम्बलच्छेदादीनि ११ । 'जंताण | पीलणं' ति तिलेश्सर्षपैरण्डजलयन्त्रादिपीडनम् १२ । 'सरदहतलायसोसं'ति सरोहृदतटाकशोषः कृष्याद्यर्थं, 8 तच्च १३ ।' 'दवग्गिदावणयं ति व्यसनात् पुण्यबुद्ध्या वा दवाग्निप्रज्वालनम् १४ । तथाशब्दादसतीपोषश्च । शारिकाशुकमार्जास्वकुर्कुटकलाप्यादीनां वित्तार्थं दास्याश्च पोषणं, तच्च १५ । एतानि पञ्चदशकर्मादानानि । उपलक्षणत्वाच्चैषां बहुसावद्यगुप्तिपालनादिनियोगांश्च वर्जयेदिति सूत्रद्वयार्थः ।।१५६.१५७।। अधुना कूटवाणिज्यनिषेधार्थमाह
कूडं माणं तुलं चेव, वज्जे तप्पडिस्वयं ।
लोए लोउत्तरे चेव, निंदियं जं वणिज्जयं ||१५८|| व्याख्या-'कूडं माणं०' मानं- सेतिकाकर्षादि । तच्च कूटं- न्यूनाधिकम् । तुला च- तोल्यवस्तूपकरणम् । कूटत्वं तथैव । तथा तत्प्रतिरूपकम्-तेषु व्रीहिघृतमञ्जिष्ठादिषु प्रतिरूपाणां- तत्सदृशानां पलञ्जी-वशा-चित्रकादीनां प्रक्षेपो यत्र व्यवहारे स तत्प्रतिरूपकस्तं च, किंबहुना ? लोके- प्राकृतजने कूटक्रयादिवाणिज्यं निन्दितमल्पसावद्यमपि
Mochocondooooooooooooooooooooooooooooooooo
॥६९॥
For Private and Personal Use Only