________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥६७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेहाणं मंदसद्धाणं, दटुं ताण तु चिट्ठियं ।
मंदा सड्ढा जओ होइ, अणुट्ठाणे जिणाहिए ॥१५३॥
व्याख्या- 'सेहाणं मं०' तत्र तेषां पुनरवमग्नानां चेष्टितं 'दगपाणं पुप्फफल' मित्यादिकं दृष्ट्वा शैक्षकाणामभिनवदीक्षितानां मन्दश्रद्धानां चातिपरिणामिकादीनां मन्दा श्रद्धा यतो भवत्यनुष्टाने जिनाख्याते व्रतसमित्यादिके क्रियाकलापे ॥१५३॥
मन्दश्रद्धत्वाच्च ते यदभिधारयन्ति तदाह
एएवि साहुणो लोए, अम्हे वि मलकिण्णया । एएण कारणेणं तु. वसहिं पेसंति साहुणो ॥१५४॥
व्याख्या- 'एए वि सा०' एवंविधा अप्येते साधवो लोके तावद्वन्दनादिभिः सत्क्रियन्ते । वयं पुनरेवमेव मलक्लिन्नका - मलाविलगात्रोपधयः । एवं च तेषां भगवदाज्ञामपनुवानानां भावचारित्रमप्यपैति । तेनैव कारणेन तान् साधून् शैक्षकान् वसतिं सूरयः प्रेषयन्ति || १५४ || प्रस्तुतमाह
विहिणा तत्थ वंदित्ता, सुणित्ता धम्मदेसणं । तओ य घरवावारे, कुणई सुद्धे सुसावओ ||१५५||
For Private and Personal Use Only
सूत्रम्
॥६७॥