________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन०
सत्रम
.
॥६३॥
Folosbosbobosbodoosbobodoosbosbobosbobo15055055obodoodworbossc
सेवन्ते कृपणं पतिं गजघटासंघद्धःसंचरम्, सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ।।१।।'
यः पुनः सन्तोषसुधासारसंसारसिक्तस्वान्तवृत्तित्वात्तस्मिन्नपि द्रव्येऽलुब्धः सर्वथाप्यगृद्धः सन् जिनद्रव्यं सम्यग् रक्षणादिना विस्तारं नयति, स एतेन कारणेन महासत्त्व उच्यते जिनशासने इति ।।१४।। देवद्रव्यभक्षणादिषु स्वस्वफलं त्रिसूत्र्याह
जिणपवयणवुढिकरं पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदवं, अणंतसंसारिओ होइ ।।१४२।। जिणपवयणवुढिकर, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदवं, परित्तसंसारिओ होइ ।।१४३।। जिणपवयणवुढिकरं, पभावगं नाणदंसणगुणाणं ।
वडढतो जिणदलं, तित्ययरतं लहड जीवो ||१४४|| व्याख्या०-'जिणपवयण', 'जिणपवयण' 'जिणपवयण' सुबोधाः । नवरं सति हि देवद्रव्ये प्रत्यहं जिनायतने पूजासत्कारसम्भवस्तत्र च प्रायो यतिजनसम्पातः । तद्व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः । एवं च ज्ञानादिगुणानां प्रभावना च १ । परीत्तसंसारिक इति आसन्नमुक्तिगमनादल्पभवस्थितिकः २ । तीर्थकरत्वलाभस्तु देवद्रव्यवृद्धिकर्तुरहप्रवचनभक्त्यतिशयात् सुप्रसिद्ध एव ३ ॥ १४२-१४३.१४४|| उपसअिहीर्घराह
TaTodhodhathorbodbodhodhodbodbodbodbodh
॥६३॥
OODodkbodboobod odoesTY7
For Private and Personal Use Only