________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
doodood
सूत्रम्
श्राद्धदिन० ||५३||
एवं च चैत्यचिन्तां कुर्वतः कस्यचित् चैत्यद्रव्यविप्रनाशोऽपि स्यादतस्तद्वक्तव्यतां सदृष्टान्तां चतुर्दशसूत्र्याह
भक्खेइ जो उविक्खेइ, जिणदव्वं तु सावओ ।
पन्नाहीणो भवे सो उ, लिप्पए पावकम्मणा ||११२।। व्याख्या-'भक्खेइ जो उविक्खे० नवरं भक्षणं- देवद्रव्यस्य तदुपचारस्य वा स्वयमुपजीवनं , उपेक्षणं- तदेव 8 परस्य कुर्वतः शक्तितोऽनिवारणं, प्रज्ञाहीनत्वम्-अङ्गोद्धारदानादिना देवद्रव्यविनाशः ।।११२।।
धम्म सो न याणेइ, जिणं वा वि जिणागमं ।
भक्खेइ जो उविक्खेइ, जिणददं तु सावओ ||११३॥ व्याख्या-'धम्मं सो०' नवरं भक्षणोपेक्षणयोः पुनर्ग्रहणमनयोरतिदुष्टताख्यापनार्थम् ।।११३।।
अहवा नरयाउयं तेण, बद्धं चेव न संसओ ।
तत्तोवि सो चुओ संतो, दारिदेण न मच्चइ ||११४॥ व्याख्या-'अहवा०' सुगमा ||११४||
पमायमित्तदोसेणं, जिणरित्था जहा दुहं । पत्तं संकाससड्ढेणं, तहा अन्नो वि पाविही ||११५||
॥५३॥
For Private and Personal Use Only