________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥३१॥
Coorotococododcorosco.odbosbe
व्या०-'सुकृमालेण० सुकुमारेण वस्त्रेण सुगन्धिना तथैव गात्राणि विगतमोहानां जिनानाम् अनु इति स्नानादनन्तरं रूक्षयेत्-निस्नेहयेत् ॥६१।।
कप्पूरमीसियं काउं, कंकम चंदणं तहा ।
तओ य जिणबिंबाणी, भावेण मणुलिंपए ||६२।। व्या०-'कप्पूर०' कर्पूरमिश्रितं कृत्वा कुडकुमं चन्दनं तथा । ततश्च जिनबिम्बानि भावेन- परमभक्त्याऽनुलिम्पते ॥६२॥
वन्नगंधोवमेहिं च, पुप्फेहिं पवरेहि य ।
नाणापयारबंधेहिं, कुज्जा पूयं वियक्खणो ||६३।। व्या०-'वन्नगं०' सद्वर्णसद्गन्धद्रव्यमध्येऽतिशायिगुणयोगाद्वर्णगन्धाभ्याम्उपमा-औपम्यं येषां तानि वर्णग8न्धोपमानि, तैश्च पुष्पैः प्रवरैर्नानाप्रकारबन्धैः- प्रोतग्रथितादिभेदैः कुर्यात् पूजां विचक्षणो- नानापूजारचनाचतुरः ||६३।।
वत्थगंधेहिं पवरेहि, हिययाणंददायए ।
जिणे भुवणमहिए, पूयए भत्तिसंजुओ ॥६४।। व्या०-'वस्थगंधे० वस्त्रैः चीनांशुकाद्यैर्गन्धैर्वासैः प्रवरैः हृदयानन्ददायकान् जिनान् भुवनमहितांस्तु पूजयेद भक्तिसंयुतः ।।६४||
oooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo
॥३१॥
For Private and Personal Use Only