________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 113011
www.kobatirth.org
व्या०-`कायकं० ́ कायकण्डूयनं वर्जयेत्, खेलविवेचनं स्तुतिस्तोत्रभणनं चैव पूजयन् जगद्बन्धूनिति ॥५८॥ स्नात्रविधिमाह
घुसिणकप्पूरमीसं तु, काउं गंधोदगं वरं ।
तओ भुवणनाहे उ, न्हवेइ भत्तिसंजुओ ||५९||
व्या०- 'घुसिणक०' घुसृणं चन्दनं कर्पूरं घनसारस्ताभ्यां मिश्र, तुशब्दात् सर्वौषधिचन्दनादिपरिग्रहः । कृत्वा गन्धोदकं वरम् । ततो भुवननाथांस्तु स्नपयति भक्तिसंयुतः ॥५९॥
सूत्रकृदेव ग्रन्थान्तरेणैनमर्थं वक्ष्यमाणं च संवादयन्नाह - अन्यत्राप्युक्तम्गंधोदण न्हवणं, विलेवणं पवरपुप्फमाईहिं ।
कुज्जा पूयं फलेहिं, वत्येहिं आभरणमाईहिं ॥६०॥
Acharya Shri Kailassagarsuri Gyanmandir
,
व्या०-`'गंधोदए०' गन्धोदकेन स्नपनं विलेपनं च कुङ्कुमाद्यैरिति शेषः, प्रवरपुष्पादिभिः, आदिशब्दात् केतकीवालकाद्यैश्च कुर्यात् पूजां फलैः । वस्त्रैराभरणादिभिरादिशब्दादुल्लोचाद्यैश्चेति ||६०||
एनमेवार्थं किञ्चित् प्रपञ्चयन् सूत्रनवकमाह
कुमाले वत्थेणं, सुगंघेणं तहेव य ।
गायाइं विगयमोहाणं, जिणाणमणुलुह ||६१||
For Private and Personal Use Only
सूत्रम्
113011