________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥११॥
4TAAore
परमभक्त्येति ||१६|| दृष्टान्तप्रस्सरं विधिनाऽस्य पठनोपदेशमाह
उरगाईण वि मंता, अविहीए उ अहिज्जिया ।
विसं जओ न नासंति, तम्हा उ विहिणा पढे ||१७|| व्या०-'उरगा०' उरगादीनामपि मन्त्रा अविधिना त्वधीता विषं यतो न नाशयन्ति, तस्मात्तु विधिना- विनय-है। बहुमानादिरूपेण पठेत् । पठनं चात्राध्ययनं परावर्तनं स्मरणं च ज्ञातव्यमिति ।।१७।। तत् सूत्रं च-'नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढम हवइ मंगलं' || इत्यादि प्रसिद्धं सर्वसंमतं स्वयमभ्यूह्यम् ।।
अस्य पाठे ऐहिकामुष्मिकफलप्रदर्शनायाहजओ. इहलोगंमि तिदंडी, सादिवं माउलिंगवणमेव |
परलोए चंडपिंगल, हंडियजक्खो य दिवता ||१८|| दारं १ ॥ व्या०-'इहलोगंमि तिदंडी', इह लोके पाठकजनापेक्षयात्रैव जन्मनि । 'तिदण्डी'ति त्रिदण्ड्युपलक्षितः श्रावकसुतो दृष्टान्तः १ । 'सादिलं'ति श्रावकसुताया देवतासान्निध्यम् २ । 'माउलिंगवणमेव त्ति मातुलिङ्गवनंबीजपूराराम, तेन सूचितः श्रावकश्चेति ३ । एवमेते 'इहलोगंमि' इहलोकफलप्रतिपादका दृष्टान्ताः । तथा परलोकेऽन्यभवे चण्डपिङ्गलः हुण्डिकयक्षश्च दृष्टान्ताविति गाथासमुदायार्थः । भावार्थस्तु सर्वोदाहरणानां पुलिन्द्रमिथुनकथा
oooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo
TTTTT
Chodoo
||११||
For Private and Personal Use Only