________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
॥९॥
ताण अन्न तु नो अस्थि, जीवाणं भवसायरे ।
बुटुंताणं इमं मुत्तुं, नमुक्कारं सुपोययं ।।११।। व्या०-'ताणं०' त्राणमन्यन्नास्त्येव जीवानां भवसागरे बुडतामिमं मुक्त्वा नमस्कारं सुपोतकं सुबोहित्थमिति ||११|| अमुमेवार्थ सविशेषमाह
अणेगजमंतरसंचियाणं, दहाण सारीरियमाणसाणं ।
कत्तो अ भव्वाण भविज्ज नासो, न जाव पत्तो नवकारमंतो ।।१२।। व्या०-'अणेग०' अनेकजन्मान्तरसंचितानां दुःखाना-शारीरिकमानसानां रोगशोकादीनां, कारणे कार्योपचारात् तद्धेतुकर्मणामित्यर्थः, कुतश्च भव्यानां भवेन्नाशो न यावत्प्राप्तो नमस्कारमन्त्र इति ॥१२।। अस्यादरख्यापनम् (नार्थम्) आवश्यकभाष्येण दर्शयति, भणिय चागमे
जलणाइ भए सद, मुत्तुं एगंपि जहा महारयणं । अहवाऽरिभए गिन्हइ, अमोहसत्थं जह तहेह ॥१३॥ मुत्तुंपि बारसंगं, स एव मरणंमि कीरए जम्हा । अरिहंतनमुक्कारो, तम्हा सो बारसंगत्थो ||१४||
...
L bodhohohoohochodhochodbodbooooooooooooooooooooooooooooooooo
TTTTTTTTTTTT11
।।९।।
For Private and Personal Use Only