________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥१८५॥
doodooooooooooooooooooooooooo
किंची गुरूवएसेणं, किंचि य सुत्ता वियाहियं ।
सड्ढाणं दिणकिच्चं तु, मएणं मंदबुद्धिणा ||३४०।। व्याख्या-'किंची गुरूवएसेणं किंचि य सत्ता विआहिअं०' सुगमा ॥३४०।। एतदध्ययनादावाशंसाद्वारेण तात्कालिकफलमाह
पढंतमाणाण मुणंतयाणं, भव्वाण सड्ढाण दिणस्स किच्चं ।
तिलोगनाहाण जिणाण सासणे, भवेउ ताणं तु सुनिच्चलं मणं ||३४१।। व्याख्या-'पढंतमाणाण०' सुगमा ||३४१।। इदानीं सूत्रकारः परमकारुणिक उपसर्जनीकृतस्वार्थः परार्थकरणैकरतः यद्वा महतां यद् परार्थकरणं तदेव स्वार्थकरणमित्येतस्मात्कारणात् स्वपुण्येन परोपकारं चिकीर्षुराह
काऊण सड्ढाण दिणस्स किच्चं, जं किंचि पुन्नं मइ अज्जियंति ।
तेणं तु भव्वाण भवुब्भवाण, तिक्खाण दुक्खाण भवेउ नासो ||३४२|| व्याख्या-'काऊण०' निगदसिद्धम् ॥३४२।। सर्वोपसंजिहीर्षुराह
अयाणमाणेण जिणुत्तमाणं, मयं महत्थं मइविडभमेणं ।
जं मे विरुद्धं इह तस्स वुत्तं, तं मज्झ मिच्छा मिह दुक्कडंति ॥३४३।। व्याख्या-'अयाणमाणेण०' पाठसिद्धम् ||३४३॥
dooooooooooooooooooooooooobook
TTTTR
||१८५||
For Private and Personal Use Only