________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्ध
सूत्रम्
२२५
धर्मदेशनाद्वारनिगमनपूर्वकमत्तरग्रन्थसंबन्धार्थनिरूपणम्
२३. विधिशयन द्वारे भुवननाथवन्दनचैत्यवन्दनानन्तरं सर्वजीवक्षामणा
२९६-२९८ क्षामणानन्तरं जिनसमक्षमालोचना २९९-३०० अङ्गीकृतभोगोपभोगादि मुक्त्वा नमस्कारावधिं यावत्सर्वपापपरिहारार्थकथनम् ३०१-३०४
२४. अब्रह्मत्याग द्वारे प्रायः श्रावकेण ब्रह्मचर्यवता भाव्यं, तच्च मोहजुगुप्सात एवेति तज्जुगुप्सार्थमुपदेशः ३०५ गृहवासादनिर्वर्तनस्यैव हेतुद्वारेण निन्दनम्
३०६-३०७
गृहवासस्वरूपं परिभाव्यात्मनो जुगुप्सा ३०८ मुनिमार्गप्रव्रजने भावना
३०९ २५ स्त्रीशरीरस्वरूप चिंतन द्वारे स्त्रीकलेवरस्यानर्थनिदानत्वकथनम् ३१०-३१२ शरीरस्वरूपस्य प्रदर्शनम्
३१३ योषिदङ्गतत्त्वभावनम्
३१४ अस्यैवार्थस्य भावना
३१५ युवतिपञ्जरबद्धपुरुषाणां क्लेशस्यैव दृष्टान्तद्वारेण प्रकटनम्
३१६ २६. स्त्रीसानिवृत्त बहुमान द्वारे योषिद्विरतेषु बहुमानप्रदर्शनम् ३१७-३१९ आत्मने आत्मन आशंसार्थस्य कथनम् ३२० परमेष्ठिभगवन्तं चिते स्थापयित्वा ब्रह्मचर्यपूर्वकं निद्रासेवनम्
३२१
bodoodbodoodbodoodboobooooobooooooooooooooooooooooooooooooooooooooo
||१९||
For Private and Personal Use Only