________________
Shri Mahavir Jain Aradhana Kendra
श्राद्ध०
साधर्मिकभेदकथनम् साधर्मिकमध्ये निवासकरणोपदेशः
सत्सङ्गोऽपि कुसङ्गगवर्जनादेव
फलवानिति तत्प्रतिषेधकथनम्
अणुव्रताद्युपदेशः
भोगोपभोगव्रतस्य विवरणम्
चित्तानामेव केषाञ्चिद्
www.kobatirth.org
२५२
२५३
२५४-२५६
२५७-२५८
२५९-२६०
द्रव्याणां प्रदर्शनम्
२६१-२६३
२६४
उपसंहारपुरस्सरमुपदेशदानम् विकथानां प्रदर्शनम्
हिंस्त्रप्रदानपापोपदेशयोरभिधानम् प्रतिदिनमुपयोगित्वेन यतनाया उपदेशः यतनां विना तपसोऽपि नैरर्थक्यकथनम् श्रावकधर्मोपसंहारपूर्वकं श्राद्धाभिग्रहकथनप्रतिज्ञा २७०
२६५ २६६-२६७ २६८ २६९
श्रावकधर्मोपदेशसमर्थनपूर्वकं विशेषाभिग्रहनिरूपणम्
लोचदिने घृतदानं कर्तव्यमित्येतस्मिन् भूताचार्यगाथायाः प्रमाणम् अभिग्रहनिगमना स्वजनानामेव च धर्मे स्थिरीकरणार्थं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७१-२७२
२७३
मनुष्यत्वादिसामग्री दौर्लभ्यप्रस्तावना एतस्यैवार्थस्य सूत्राष्टकेन भावना जिनधर्मस्यैवोपमानैः स्तवनम्
दृष्टान्तोपदर्शनद्वारेण जिनधर्मस्यैव सर्वोत्तमत्वख्यापनम् २८७-२९१ तस्मिन् धर्म एवोद्यमकरणार्थमुपदेशः २९२ जिनपूजादिविषयत्वमेव धर्मस्येति तस्योपदेशः २९३ धर्मोद्यमेनैव मनुष्यत्वादिदुर्लभसामग्रीसार्थक्यम् २९४
२७४
२७५-२८२
२८३-२८६
सूत्रम्
||१८||