________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ।।१६२।।
a m HTTTTTTTTTTTTTTTTTTTTL Mandannanodbodhodoooooooooooooooooooooooooooooooohar
निष्टेषु प्रीत्यप्रीती । पैशून्य- द्रोहेण परदोषोद्घट्टनम् । परपरिवादं- मौखर्यतया परनिन्दनम् । मायामृषा च- मायया यन्मृषाभाषणम् । तथा मिथ्यात्वं- तत्त्वाश्रद्धानम् । एतानि पापस्थानानि वर्जनीयानि ॥३०३-३०४।। इदानीमब्रह्मविरतिद्वारं, यस्मात् प्रायः श्रावकेण ब्रह्मचर्यवता भाव्यम् । तच्च मोहजुगुप्सात एव स्यादतस्तामेवाह
अहो मोहो महामल्लो, जेणं अम्हारिसा विहु ।
जाणंता वि अणिच्चत्तं, विरमंति न खणंपि हु ॥३०५।। व्याख्या-'अहो मोहो०' अहो इति विस्मये खेदे, मोहो- मूढता वेदमोहनीयं च महामल्लोऽप्रतिमल्लः सुदुर्जयत्वात्तथा चोक्तम्
'कृच्छ्राद् ब्रह्मेन्द्रभूतेरजनि परमितः, स्थूलभद्रो विकारम्, मुञ्चत्याजौ च चक्रं भरतनरपति-र्भातरि भ्रष्टसन्धः ।। षण्मासान् स्कन्धदेशे शबमवहदसौ, हन्त रामोऽपि यस्मा
दित्यं यश्चित्रभूतो भुवि भवति नमो, मोहराजाय तस्मै ।।१।। तथा- कृशः काणः खलः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः, पिठरककपालार्दितगलः ।
व्रणैः पूतिक्लिन्नैः, कृमिकुलचितैरावृततनुः, शनीमन्वेति वा हतमपि च हन्त्येव मदनः ||२||
boooooooooooooooooooooooooooooooooooooooooooooooooooooo0001
||१६२।।
For Private and Personal Use Only